________________
प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । प्रथम उद्देशकः
पादनाय पुनरपि स्थानविशेषं गाथाशकलेनाह
१९५
ते सयण-पेस-अत्थाइएसु अज्झत्थओ य ठिया ॥ १९०॥
-
ते सयणेत्यादि । स्वजनः पूर्वा ऽपरसंस्तुतो माता- पितृ-श्वशुरादिकः, प्रेष्यः भृत्यादिः, अर्थः धन-धान्य-कुप्य- वास्तु - रत्नभेदरूपः, ते स्वजनादयः कृतद्वन्द्वा आदिर्येषां मित्रादीनां तेषु स्थिताः कषाया विषयरूपतया, अध्यात्मनि च विषयिरूपतया प्रसन्नचन्द्रै केन्द्रियादीनामिति गाथार्थः ॥१९०॥
5
तदेवं कषायस्थानप्रदर्शनेन सूत्रपदोपात्तं स्थानं पैरिसमापय्य तेषामेव कषायाणां सूत्रमूलपदोपात्तानां जेतव्यत्वाधिकृतानां निक्षेपमाह
नामं ठवणा दविए उप्पत्ती पच्चए य आएसे । या को णय? कोहाइया चउरो ॥१९१॥
रस भावकसाए
नामं ठवणा० गाहा । यथा भूतार्थनिरपेक्षमभिधानमात्रं नाम । सद्भावाऽसद्भावरूपा प्रतिकृतिः स्थापना कृतभीमभृकुट्युत्कटललाटघटितत्रिशूलरक्तास्यनयनसन्दष्टाधरस्पन्दमानस्वेदसलिलचित्र- पुंस्ताद्यक्ष-वराटकादिगतेति ।
द्रव्यकषाया ज्ञशरीर - भव्यशरीराभ्यां व्यतिरिक्ता: [ द्वेधा] कर्मद्रव्यकषाया नोकर्मद्रव्यकषायाश्चेति । तंत्राऽऽदित्सितात्तानुदीर्णोदीर्णाः पुद्गला द्रव्यप्राधान्यात् 15 कर्मद्रव्यकषायाः । नोकर्मद्रव्यकषायास्तु बिभीतकादयः ।
उत्पत्तिकषायाः शरीरोपधि - क्षेत्र - वास्तु- स्थाण्वादयो यदाश्रित्य तेषामुत्पत्ति:, तथा चोक्तम्–
किं एत्तो कट्ठयरं 'जं मूढो थाणुयम्मि आवडिओ ।
थाणुस तस्स रूसई न अप्पणो दुप्पओगस्स ॥ [ ]
10
१. ते च स्वजना० घ ङ । २. परिसमाप्य ख । ३. आएसो ज ठ । ४. या तेण य क ठ । ५. भीमभ्रुकुट्यु० ग ङ च ० भीमभ्रकुट्यु० घ । ६. ० सलिलवित्तपुस्ता० घ "सलिलवित्त ( चित्र ? ) इति सद्भावस्थापना" जै०वि०प० । ७. ०पुस्तकाद्यक्ष० ख, " पुस्तादि इति असद्भावस्थापना" जे०वि०प० । ८. तत्रादित्सितानुदीर्णोदीर्णपुद्गला ख । ९. द्रव्यप्राध( थ? ) म्यात् क । १०. " वास्तु इति गृहम् " जै०वि०प० । ११. जह ख । १२. खाणुम्मि ग घ ङ । १३. खाणुस्स घ । १४. दुव्वतोगस्स ग ।
20