________________
१८८
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे
वा कालं मूलमास्ते । भावमूलं तु त्रिधेति गाथार्थः ॥१८३॥ तदाहउदय उवदिट्ठाई आईयं मूलजीव ओदइयं ।
आयरिओ उवइट्ठा विणय - कंसायादओ आदी ॥१८४॥ दारं ॥ औदइय० गाहा । भावमूलं त्रिविधम्-औदयिकभावमूलम् उपदेष्ट्र5 मूलम् आदिमूलं चेति । तत्रौदयिकभावमूलं वनस्पतिकायमूलत्वमनुभवन् नामगोत्रकर्मोदयाद् मूलजीव एव । उपदेष्टृभावमूलं त्वाचार्य उपदेष्टा, यैः कर्मभिः प्राणिनो मूलत्वेनोत्पद्यन्ते तेषामिति । मोक्ष - संसारयोर्वा यदादिभावमूलं तस्य चोपदेष्टेति । एतदेव दर्शयति - विणय - कंसायाइओ आई, तत्र मोक्षस्यादिमूलं ज्ञान-दर्शन-चारित्र-तप - औपचारिकरूपः पञ्चधा विनयः, तन्मूलत्वाद् मोक्षा10 वाप्तेः, तथा चाह
विणया नाणुं नाणाडु, दंसणं दंसणाहि चरणं च 1 चरणाहिंतो मोक्खो मोक्खे सोक्खं अणाबाहं ॥ विनयफलं शुश्रूष गुरुशुश्रूषाफलं श्रुतज्ञानम् । ज्ञानस्य फलं विरतिर्विरतिफलं चाश्रवनिरोधः ॥ संवरफलं तपोबलमथ तपसो निर्जरा फलं दृष्टम् । तस्मात् क्रियानिवृत्तिः क्रियानिवृत्तेरयोगित्वम् ॥ योगनिरोधाद् भवसन्ततिक्षयः सन्ततिक्षयान्मोक्षः ।
तस्मात् कल्याणानां सर्वेषां भाजनं विनयः ॥ [ प्रशम० गा० ७२-७३-७४] इत्यादि । संसारस्य त्वादिमूलं विषय- कषाया इति ॥ १८४ ॥ मूलमुक्तम् । 20 इदानीं स्थानस्य पञ्चदशधा निक्षेपमाह
15
१. तु इति खपुस्तके न वर्तते । २. तथा हि ग च । ३. ओदइओ उट्ठा आति मूल० क, ओदइओ उवएसे आइ तियं मूल० छ, ओदइओ उवदिट्ठो आइ तियं मूलजीवि ओदइगं ञ । ४. ०ट्ठा आइ तियं मूल० झ । ५. आईयं जीव मूलओ उदयं ख, "तत्थ उदइयभावमूलं जेवो मूलणाम - गोयवेयगो घेप्पर ।" चूर्णो । ६. ०कसायादिओ झ । ७. ओदयिय० कआदर्श विना । ८ तेषामपि गच । ९. ०कसायातिओ क ख च । दंसणादि क । ११. ति ख ग च, तु घ ङ । १२. मुक्खो घ ङ । १३ मुक्खो सुक्खं कप्रती ऋते । १४. ०षा शुश्रूषायाः फलं ग च ।
१०.