________________
5
१७८ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे युग्मपुरुषोपलक्षितमाकाशखण्डं पञ्चास्तिकायात्मको वेति । तस्य निक्षेपोऽष्टधा नाम-स्थापना-द्रव्य-क्षेत्र-काल-भव-भाव-पर्यवभेदात् । छव्विहो य विजयस्स त्ति विजयः अभिभवः पराभवः पराजय इति पर्यायाः, तस्य निक्षेपः षड्विधो वक्ष्यते । तत्राष्टप्रकारे लोके येनात्राधिकारस्तमाह-भावे कसायलोगो त्ति भावलोकेनात्राऽधिकारः । स च भावः षट्प्रकार: औदयिकादिः । तत्राप्यौदयिकभावकषायलोकेनाधिकारः, तन्मूलत्वात् संसारस्य । यद्येवं ततः किम् ? अत आह-अहिगारो तस्स विजएणं ति अधिकारः व्यापारः तस्य औदयिकभावकषायलोकस्य विजयेन पराजयेनेति गाथार्थः ॥१७६।। तत्र लोकोऽष्टधा निक्षेपार्थं प्रागुददेशि । विजयश्च षोढा, तन्निक्षेपार्थमाह10 लोगो भणिओ, दव्वं खेत्तं कालो य भावविजओ य ।
भवलोग भावविजओ पगयं जह बज्झई लोगो ॥१७७॥
लोगो भणिओ० गाहा । तत्र लोकः चतुर्विंशतिस्तवे विस्तरतोऽभिहितः । 'ननु च केयं वाचोयुक्तिः 'लोकश्चतुर्विंशतिस्तवेऽभिहितः' इति ? किमत्रानुपपन्नमुच्यते ? इह ह्यपूर्वकरणप्रक्रियाधिरूढक्षपकश्रेणिध्यानाग्निदग्ध15 घातिकर्मेन्धनेनोत्पन्ननिरावरणज्ञानेन विपच्यमानतीर्थकरनामाविर्भूतचतुस्त्रि
शदतिशयोपेतेन श्रीवर्धमानस्वामिना हेयोपादेयार्थाविर्भावनाय सदेव-मनुजायां परिषद्याचारार्थो बभाषे, गणधरैश्च महामतिभिरचिन्त्यशक्त्युपेतैर्गौतमादिभिः प्रवचनार्थमशेषासुभृदुपकाराय स एवाचाराङ्गतया ददृभे, आवश्यकान्तर्भूत
श्चतुर्विंशतिस्तवस्त्वारातीयकालभाविना भद्रबाहुस्वामिनाऽकारि, ततश्चायुक्तः 20 पूर्वकालभाविन्याचाराने व्याख्यायमाने पश्चात्कालभाविना चतुर्विंशति
स्तवेनातिदेशः' इति कश्चित् सुकु मारमतिः अत्राह । नैष दोषः, यतो भद्रबाहुस्वामिनैवाऽयमतिदेशोऽभ्यधायि, स च पूर्वमावश्यकनियुक्तिं विधाय पश्चाद् आचाराङ्गनियुक्तिं चक्रे, तथा चोक्तम्
१. ०पर्ययभेदात् क, ०पर्यायभेदात् ग घ ङ । २. ० नाधिकार: ग ङ । ३. प्रागुपादेशि ख । ४. बज्झए ञ । ५. ०प्रक्रमाधिरूढ० ख ग च । ६. ०षासुमदुप० ख । ७. तत्राह क, आह ख । ८. ०स्वामिनाऽयमति० च ।