________________
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । सप्तम उद्देशकः १६७ [सू०६२ ] एत्थं पि जाण उवादीयमाणा, जे आयारे ण रमंति
आरंभमाणा विणयं वयंति छंदोवणीया अज्झोववण्णा आरंभसत्ता पकरेंति संगं ।
से वसुमं सव्वसमण्णागतपण्णाणेणं अप्पाणेणं अकरणिज्जं पावं कम्मं णो अण्णेसिं । ____ तं परिणाय मेहावी णेव सयं छज्जीवणिकायसत्थं समारभेज्जा, णेवऽण्णेहिं छज्जीवणिकायसत्थं समारभावेज्जा, णेवऽणे छज्जीवणिकायसत्थं समारभंते समणु- 10 जाणेज्जा।
जस्सेते छज्जीवणिकायसत्थसमारंभा परिणाया भवंति से हु मुणी परिण्णायकम्मे त्ति बेमि ।
॥ सत्थपरिण्णा समत्ता ॥ एत्थं पि जाणेत्यादि । एतस्मिन्नपि प्रस्तुते वायुकाये, अपिशब्दात् 15 पृथिव्यादिषु च समाश्रितमारम्भं ये कुर्वन्ति ते उपादीयन्ते कर्मणा बध्यन्त इत्यर्थः। एकस्मिन् जीवनिकाये वैधप्रवृत्तः शेषनिकायवधजनितेन कर्मणा बध्यते। किमिति ? यतो न ह्येकजीवनिकायविषय आरम्भः शेषजीवनिकायोपमर्दमन्तरेण कर्तुं शक्यत इत्यतस्त्वमेवं जानीहि श्रोतुरनेन परामर्शः । अत्र च द्वितीयार्थे प्रथमा । ततश्चैवमन्वयो लगयितव्यः-पृथिव्याद्यारम्भिण: 20 शेषकायारम्भकर्मणा उपादीयमानान् जानीहि । के पुनः पृथिव्याद्यारम्भिणः कर्मणोपादीयन्ते ? इत्याह
१. एत्थं वि जा० ख च । २. “अपि पदत्थे" चूर्णौ । ३. वधप्रवृत्ताः ख च । ४. बध्यन्ते ख च ।