________________
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे
इच्चत्थं गढिए लोगे, जमिणं विरूवरूवेहिं सत्थेहिं वाउकम्मसमारंभेणं वाउसत्थं समारभमाणे अण्णे वऽणेगरूवे पाणे विहिंसति ।
१६६
[सू०६० ] से बेमि-संति संपाइमा पाणा आहच्च 5 संपतंति य ।
15
फरिसं च खलु पुट्ठा एगे संघायमावज्जंति । जे तत्थ संघायमावज्जंति ते तत्थ परियाविज्जंति । जे तत्थ परियाविज्जंति ते तत्थ उद्दायंति ।
एत्थ सत्थं समारभमाणस्स इच्चेते आरंभा अपरि10 ण्णाता भवंति । एत्थ सत्थं असमारभमाणस्स इच्चेते आरंभा परिण्णाता भवंति ।
[सू०६१ ] तं परिण्णाय मेहावी णेव सयं वाउसत्थं समारभेज्जा, णेवऽण्णेहिं वाउसत्थं समारभावेज्जा, णेवऽण्णे वाउसत्थं समारभंते समणुजाणेज्जा ।
जस्सेते वाउसत्थसमारंभा परिण्णाया भवंति से हु मुणी परिण्णायकम्मे त्ति बेमि ।
लज्जमाणा पुढो पासेत्यादि पूर्ववन्नेयं यावत् से हु मुणी परिन्नाय -
कम् ।
सम्प्रति षड्जीवनिकायविषयवधकारिणामपायदिदर्शयिषया तन्निवृत्ति20 कारिणां च सम्पूर्णमुनित्वप्रदर्शनाय सूत्राणि प्रक्रम्यन्ते
१. ० मुनिभावप्रद० ख च, ०मुनित्वभावप्रद० ग ।