________________
१६५
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । सप्तम उद्देशकः द्रवणकारित्वाद् विलयहेतुत्वात्, स येषां विद्यते ते द्रविकाः नावकाङ्क्षन्ति न वाञ्छन्ति नाभिलषन्तीत्यर्थः । किं नावकाङ्क्षन्ति ? जीवितुं प्राणान् धारयितुम् । केनोपायेन जीवितुं नाभिकाङ्क्षन्ति ? वायुजीवोपमर्दनेनेत्यर्थः, शेषपृथिव्यादिजीवकायसंरक्षणं तु पूर्वोक्तमेव । समुदायार्थस्त्वयम्-इहैव जैने प्रवचने यः संयमस्तव्यवस्थिता एवोन्मूलितातितुङ्गराग-द्वेषद्रुमाः परभूतोप- 5 मर्दनिष्पन्नसुखजीविकानिरभिलाषाः साधवः, नान्यत्र, एवंविधक्रियावबोधाभावादिति । एवं च स्थिते
[सू०५७ ] लज्जमाणा पुढो पास । अणगारा मो' त्ति एगे पवदमाणा, जमिणं विरूवरूवेहिं सत्थेहिं वाउकम्मसमारंभेणं वाउसत्थं समारभमाणे अण्णे वऽणेगरूवे पाणे 10 विहिंसति ।
[सू०५८] तत्थ खलु भगवता परिण्णा पवेदिताइमस्स चेव जीवियस्स परिवंदण-माणण-पूयणाए जातीमरण-मोयणाए दुक्खपडिघातहेतुं से सयमेव वाउसत्थं समारभति, अण्णेहिं वा वाउसत्थं समारभावेति, अण्णे वा 15 वाउसत्थं समारभंते समणुजाणति । तं से अहियाए, तं से अबोधीए । ___ [सू०५९] से त्तं संबुज्झमाणे आयाणीयं समुट्ठाए सोच्चा भगवतो अणगाराणं इहमेगेसिं णातं भवति-एस खलु गंथे, एस खलु मोहे, एस खलु मारे, एस खलु 20 णिरए ।
१. किं ? जीवितुं क । २. ०कायरक्षणं ख च । ३. एवं व्यवस्थिते ख, एवं च
स्थिते सति- ग घ ङ एवं व्यवस्थिते सति-च ।