________________
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । सप्तम उद्देशकः जे बायरपज्जत्ता पयरस्स असंखभागमेत्ता ते । सेसा तिन्नि वि रासी वीसुं लोया असंखेज्जा ॥१६८॥ दारं ॥
जे बायरेत्यादि । ये बादरपर्याप्तका वायवस्ते संवर्तितलोकप्रतरासङ्ख्येयभागवर्तिप्रदेशपरिमाणाः । शेषास्त्रयोऽपि राशयः विष्वक् पृथगसङ्ख्येयलोकाकाशप्रदेशपरिमाणा भवन्ति । विशेषश्चायमत्रावगन्तव्यः- 5 बादराप्कायपर्याप्तकेभ्यो बादरवायुपर्याप्तका असङ्ख्येयगुणाः, बादराप्कायापर्याप्तकेभ्यो बादरवायुकायापर्याप्तका असङ्ख्येयगुणाः, सूक्ष्माप्कायापर्याप्तकेभ्यः सूक्ष्मवाय्वपर्याप्तका विशेषाधिकाः, सूक्ष्माप्कायपर्याप्तकेभ्यः सूक्ष्मवायुपर्याप्तका विशेषाधिकाः ॥१६८|| उपभोगद्वारमाहवियण धमणाऽहिधारण उस्सिंघण फूसणाऽऽणुपाणू य । बायरवाउक्काये उवभोगगुणो मणुस्साणं ॥१६९॥ दारं ॥
वियणेत्यादि । व्यजन-भस्त्राध्माना-ऽभिधारणा-उत्सिङ्घन-फूत्कारप्राणापानादिभिर्बादरवायुकायेन उपभोग एव गुण उपभोगगुणो मनुष्याणामिति ॥१६९॥ शस्त्रद्वाराभिधित्सयाऽऽह । तत्र शस्त्रं-द्रव्य-भावभेदाद् द्विविधम् । द्रव्यशस्त्राभिधित्सयाऽऽह
वियणे य तालवेंटे सूप्प सिए पत्त चेलकन्ने य ।
अभिधारणा य बाहिं गंधऽग्गी वाउ सत्थाई ॥१७०॥ किंची सकाय० गाहा ॥१७१।।
१. ०मेत्तातो छ, ०मेत्ताए झ । २. वीसं झ, “वीसं विष्वक् पृथक्' झप्रतेरवचूरौ । ३. प्रदेशराशिपरिमाणाः ग च । ४. ०मवगन्तव्यः क ग । ५. ०वाय्वपर्याप्तका ख । ६. धमणाधिधारण ख, धमणाभिधारण झ ब ठ । ७. ओसिंघण छ। ८. फुसणा० । ९. उवभोगगुणा ख ठ । १०. ०भस्त्राध्माता० च । ११. ०उत्सिङ्घन-पूत्कार० घ ङ । १२. ०कायेनोपभोगविधिमनुष्याणामिति ख । १३. सुव सिए ख ज झ ठ विना सूय सिए छ। १४. अभिधारणाहिँ बाहिं क । १५. किंची स० ॥१७१।। ठ, झ-ञ प्रत्योरियं पङ्क्ति
स्ति, एतत्प्रत्यन्तरानुसारेणैव टीका । यद्यपि १७१ गाथासंसूचकैतत्पाठानपलम्भात टीक रेतत्पूर्वगाथान्तवति 'वाउसत्थाई' इति सामासिकं पदं विभज्य स्वकायादिशस्त्रम् अध्याहारेण च भावशस्त्रं सूचितं परम् 'उद्देशपट्के विलिख्य लाघवार्थमन्त्योद्देशके न रचयेदेतां गाथाम्'
15