________________
१५६ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे
[सू०५५ ] जस्सेते तसकायसत्थसमारंभा परिण्णाया भवंति से हु मुणी परिणणातकम्मे त्ति बेमि ।
॥ ११ सत्थपरिण्णाए छट्ठो उद्देसओ सम्मत्तो ★ ॥
एत्थ सत्थमित्यादि प्रागवद् वाच्यम्, यावत् स एव मुनिः त्रसकाय5 समारम्भविरतत्वात् पेरिज्ञातकर्मत्वात् प्रत्याख्यातपापकर्मत्वादिति ब्रवीमि,
भगवतस्त्रिलोकबन्धोः परमकेवलालोकसाक्षात्कृतसकलभुवनप्रपञ्चस्योपदेशादिति ॥छ।।
षष्ठोद्देशकः समाप्तः ॥छ॥
१. प्राग्वद् भावनीयम् या० ख च । २. परिज्ञातदोषत्वात् ख । ३. इति शस्त्रपरिज्ञाषष्ठोद्देशकः ।।छ।। ङ। ४. परिसमाप्तः ॥छ।। ख ।