________________
5
१५४
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे
वधेंति, अप्पेगे मंसाए वहेंति, अप्पेगे सोणिता वर्धेति, अप्पेगे हिययाए वहिंति, एवं पित्ताए वसाए पिच्छा पुच्छाए वालाए सिंगाए विसाणाए दंताए दाढाए नहाए हारुणीए अट्ठिए अट्ठिमिंजाए अट्ठाए अणट्ठाए ।
,
अप्पेगे हिंसिसु मे त्ति वा अप्पेगे हिंसंति वा अप्पेगे हिंसिस्संति वा णे वर्धेति ।
संतीत्यादि । सन्ति विद्यन्ते प्राय: सर्वत्रैव प्राणाः प्राणिनः पृथग् विभिन्नाः द्वि-त्रि-चतुः - पञ्चेन्द्रियाः श्रिताः पृथिव्यादिश्रिताः । एतच्च ज्ञात्वा निरवद्यानुष्ठायिना भवितव्यमित्यभिप्रायः ||छ । अन्ये पुनरन्यथावादिनो10 ऽन्यथाकारिणः ? इति दर्शयन्नाह -
लज्जमाणेत्यादि । पूर्ववद् व्याख्येयम् यावत् अण्णे वगरूवे पाणे विहिंसइति । यानि कानिचित् कारणान्युद्दिश्य त्रसवधः क्रियते तानि दर्शयितुमाह
से बेमीत्यादि । तदर्थमहं ब्रवीमि यदर्थं प्राणिनस्तदारम्भप्रवृत्तैर्व्यापाद्यन्त 15 इति । अप्येकेऽर्चायै घ्नन्ति । अपिः उत्तरापेक्षया समुच्चयार्थः । एके केचन तदर्थित्वेनातुराः अर्च्यते ऽसावाहारा - ऽलङ्कारविधानैरिति अर्चा देहस्तदर्थं व्यापादयन्ति, तथाहि–लक्षणवत्पुरुषमक्षतमव्यङ्गं व्यापाद्य तच्छरीरेण विद्यामन्त्रसाधनानि कुर्वन्ति, उपयाचितं वा यच्छन्ति दुर्गादीनामग्रतः, अथवा विषं येन भक्षितं स हस्तिनं मारयित्वा तच्छरीरे प्रक्षिप्यते पश्चाद् विषं जीर्यति । 20 तथाऽजिनार्थं चित्रक - व्याघ्रादीन् व्यापादयन्ति । एवं मांस - शोणित-हृदय-पित्तवस्रा- - पिच्छ-पुच्छ-वाल-शृङ्ग- विषाण- दन्त- दंष्ट्रा-नख-स्नायु-अस्थि
१. यदर्थमहं प्राणि० क । २. ०प्रवृत्तौ व्यापा० च । ३. ०लङ्कारैरिति ग घ ङ । ४. ० षमव्यङ्गं क घ ङ ०षमक्षतव्यङ्गं ख । ५. ०पुंच्छ० ख |