________________
१५३
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । षष्ठ उद्देशकः तापयन्ति पीडयन्ति नानाविधवेदनोत्पादनेन प्राणव्यापादनेन वा तदारम्भिणस्त्रसानिति । येन केनचिदारम्भेण प्राणिनां सन्तापनं भवतीति दर्शयन्नाह
[सू०५० ] लज्जमाणा पुढो पास । 'अणगारा मो 'त्ति एगे पवदमाणा, जमिणं विरूवरूवेहिं सत्थेहिं तसकायसमारंभेणं तसकायसत्थं समारभमाणे अण्णे वऽणेगरूवे 5 पाणे विहिंसति ।
[सू०५१] तत्थ खलु भगवता परिण्णा पवेदिताइमस्स चेव जीवियस्स परिवंदण-माणण-पूयणाए जातीमरण-मोयणाए दुक्खपडिघायहेतुं से सयमेव तसकायसत्थं समारभति, अण्णेहिं वा तसकायसत्थं समारभावेति, अण्णे 10 वा तसकायसत्थं समारभमाणे समणुजाणति । तं से अहिताए, तं से अबोधीए ।
[सू०५२] से त्तं संबुज्झमाणे आयाणीयं समुट्ठाए सोच्चा भगवतो अणगाराणं इहमेगेसिं णातं भवति-एस खलु गंथे, एस खलु मोहे, एस खलु मारे, एस खलु निरए। 15
इच्चत्थं गढिए लोए, जमिणं विरूवरूवेहिं सत्थेहिं तसकायकम्मसमारंभेणं तसकायसत्थं समरभमाणे अण्णे वऽणेगरूवे पाणे विहिंसति ।
से बेमि-अप्पेगे अच्चाए वधेति, अप्पेगे अजिणाए
१. प्राणिव्या० ग ।