________________
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । षषु उद्देशकः
१४९ नियुक्तिः कीर्तितैषा सकला भवतीत्यवगन्तव्येति ॥१६३॥ साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदम्
[सू०४९] से बेमि-संतिमे तसा पाणा, तं जहाअंडया पोतया जराउया रसया संसेयया सम्मुच्छिमा उब्भिया उववातिया । एस संसारे त्ति पवुच्चति मंदस्स 5 अवियाणओ।
णिज्झाइत्ता पडिलेहित्ता पत्तेयं परिणिव्वाणं सव्वेसिं पाणाणं सव्वेसिं भूताणं सव्वेसिं जीवाणं सव्वेसिं सत्ताणं अस्सातं अपरिणिव्वाणं महब्भयं दुक्खं ति बेमि । तसंति पाणा पदिसो दिसासु य ।
10 तत्थ तत्थ पुढो पास आतुरा परितावेंति । संति पाणा पुढो सिता ।
से बेमीत्यादि । अस्य चानन्तर-परम्परादिसूत्रसम्बन्धः प्राग्वद् वाच्यः । सोऽहं ब्रवीमि येन मया भगवद्वदनारविन्दविनिसृतार्थजातावधारणाद् यथावदुपलब्धं तत्त्वमिति । सन्ति विद्यन्ते त्रस्यन्तीति त्रसाः, प्राणिनः 15 द्वीन्द्रियादयः । ते च कियद्भेदाः किम्प्रकाराश्च ? इति दर्शयति
तद्यथा इति वाक्योपन्यासार्थः । यदि वा तत् प्रकारान्तरमर्थतो यथा भगवताऽभिहितं तथाऽहं भणामीति । अण्डाज्जाता अण्डजाः पक्षि-गृहकोकिलादयः । पोता एव जायन्ते पोतजाः 'अन्येष्वपि दृश्यते' [पा० ३-२-१०१] इति जनेर्डप्रत्ययः,
१. सकलाऽभ्युपगन्तव्येति ख । २. ०न्दनिसृष्टार्थजाता० ख, ०न्दविनिःसृतार्थ० ङ, ०न्दविनिसृतार्थज्ञानावधारणाद् च । ३. भणामि । अण्डा० ख । ४. ०कोकिलकादयः ग । ५. जनेर्डः, ते च ख, जनेर्ड: प्रत्ययः, ग ।