________________
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । षष्ठ उद्देशकः
नेरइएत्यादि । नारकाः रत्नप्रभादि-महातमः पृथिवीपर्यन्तंनरकवासिनः सप्तभेदाः । तिर्यञ्चोऽपि द्वि-त्रि- चतुः - पञ्चेन्द्रियाः । मनुष्याः सम्मूर्छनजा गर्भव्युत्क्रान्तयश्च । सुराः भवनपति - व्यन्तर - ज्योतिष्क- वैमानिकाः । एते गतित्रसाश्चतुर्विधाः । नामकर्मोदयाभिनिर्वृत्तगतिलाभाद् गतित्रसत्वम् । एते च नारकादयः पर्याप्ता-ऽपर्याप्तकभेदेन द्विधा ज्ञातव्याः । तत्र पर्याप्तिः पूर्वोक्तैव षोढा, तया यथासम्भवं निष्पन्नाः पर्याप्ताः, तद्विपरीतास्त्वपर्याप्तका अन्तमुहूर्तकालमिति ॥ १५४॥ इदानीमुत्तरभेदानाह
१४३
तिविहा तिविहा जोणी अंडा पोया जराउया चेव । बेइंदिय तेइंदिय चउरो पंचिंदिया चेव ॥ १५५ ।। दारं ।।
तिविहेत्यादि । अत्र हि शीतोष्ण - मिश्रभेदात्, तथा सचित्ता - ऽचित्त - 10 मिश्रभेदात्, तथा संवृत-विवृत- तदुभयभेदात्, तथा स्त्री-पुं- नपुंसकभेदाच्चेत्यादीनि बहूनि योनीनां त्रिकाणि सम्भवन्तीति । तेषां सर्वेषां सङ्ग्रहार्थं 'त्रिविधा त्रिविधा' इति वीप्सानिर्देश: तत्र नारकाणामाद्यासु तिसृषु भूमिषु शीतैव योनिः, चतुर्थ्यामुपरितननरकेषु शीता, अधस्तननरकेषूष्णा, पञ्चमी-षष्ठीसप्तमीषूष्णैव, नेतरे । गर्भव्युत्क्रान्तिकतिर्यङ् - मनुष्याणामशेषदेवानां च शीतोष्णा 15 योनिः, नेतरे | द्वि-त्रि-चंतुः-पञ्चेन्द्रिय-सम्मूर्छनज - तिर्यङ् - मनुष्याणां त्रिविधाऽपि योनिः शीता उष्णा शीतोष्णा चेति ।
तथा नारक-देवानामचित्ता, नेतरे । द्वीन्द्रियादि-सम्मूर्छनजपञ्चेन्द्रियतिर्यङ्-मनुष्याणां त्रिविधाऽपि योनिः सैचित्ता - ऽचित्त - मिश्रा । गर्भव्युत्क्रान्तिक- तिर्यङ्- मनुष्याणां मिश्रा योनिः, नेतरे ।
5
१. रत्न - शर्करादि - महा० क ग । २ ० नरकावासिनः ग च । ३. अमराः ख च । ४. भवन- व्यन्तर० क घ ङ । ५. ० ज्योतिषिक - वै० ख च । ६. ० पर्याप्तभेदेन कप्रतिमृते । ७. द्विविधा ग, द्विधा भवन्ति । तत्र क ग । ८. अन्तर्मुहूर्तं काल० क घ ङ । ९ तत्र च । १०. तथा इति क - खपुस्तकयोर्नास्ति । ११ तथा इति घ ङप्रत्योर्न वर्तते । १२. सम्भवन्ति । तेषां कआदर्शाद्विना । १३. भूमिषूष्णैव योनिः, चतुर्थ्यामुपरितननरकेषूष्णा, अधस्तननरकेषु शीता, पञ्चमी - षष्ठी - सप्तमीषु शीतैव, नेतरे । ख । १४. ०चतुरिन्द्रिय- पञ्चे० ख ग च । १५. सचित्ताऽचित्ता मिश्रा च । गर्भ० च ।
20