________________
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे
उक्तः पञ्चमोद्देशकः । साम्प्रतं षष्ठः समारभ्यते । अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके वनस्पतिकाय: प्रतिपादित:, तदनन्तरं च त्रसकायस्यागमे परिपठितत्वात् तत्स्वरूपाधिगमायायमुद्देशकः समारभ्यते । तस्य चोपक्रमादीनि चत्वार्यनुयोगद्वाराणि वाच्यानि यावद् नामनिष्पन्ने निक्षेपे 5 त्रसकायोद्देशकः । तत्र त्रसकायस्य पूर्वप्रसिद्धद्वाक्रमातिदेशाय तद्विभिन्नलक्षणद्वाराभिधानाय च निर्युक्तिकृदाह
१४२
तसकाए दाराई ताइं जाई हवंति पुढवीए । नाणी उ विहाणे परिमाणुवभोग सत्थे य ॥ १५२॥ तसकाये इत्यादि । त्रस्यन्तीति त्रसा:, तेषां कायः त्रसकायः, तस्मिन् 10 तान्येव द्वाराणि भवन्ति यानि पृथिव्यां प्रतिपादितानि । नानात्वं तु विधानपरिमाण-उपभोग-शस्त्रद्वारेषु चशब्दाद् लक्षणे च प्रतिपत्तव्यमिति ॥१५२॥ तत्र विधानद्वारमाह—
दुविहा खलु तसजीवा लद्धितसा चेव गइतसा चेव । द्धीयते वाऊ तेणऽहिगारो इहं नत्थि ॥ १५३॥
दुविहेत्यादि । द्विविधाः द्विभेदाः, खलुः अवधारणे, त्रसत्वं प्रति द्विभेदत्वमेव । त्रसनात् स्पन्दनात् त्रसाः, जीवनात् प्राणधारणाद् जीवाः, त्रसा एव जीवाः त्रसजीवाः–लब्धित्रसा गतित्रसाश्च । लब्ध्या तेजो-वायू त्रसौ, लब्धिः तच्छक्तिमात्रम् । लब्धित्रसाभ्यामिहाधिकारो नास्ति, तेजसोऽभिहितत्वाद् वायोश्चाभिधास्यमानत्वात् । अतः सामर्थ्याद् गतित्रसा एवाधिक्रियन्ते ॥ १५३ ॥ के 20 पुनस्ते कियद्भेदा वा ? इत्याह
नेरइय तिरिय मणुया सुरा य गैइओ चउव्विहाँ उ तसा । पज्जत्ता-ऽपज्जत्ता नेरइयाई उ नौयव्वा ॥ १५४ ॥
15
"
१. प्रारभ्यते ख ग । २. ०तः, अनन्तरं ग । ३. अस्य ग । ४. ०णि भवन्ति यावद् ख-चप्रती विना । ५. नाणत्तिओ वि० ख झ । ६. तस्मिंश्च ता० ग । ७. तान्येवानुयोगद्वाराणि भ० ख । ८. ०तसा तह य गइ० अ । ९. लद्धीय वाउ-तेऊ ख ठ । १०. 'लब्ध्य ( ब्ध्या ) इति शक्त्या " जै०वि०प० । ११ इत्यत आह ख च । १२. गईउ क छ, गईय ख ज झ गतीतो ञ ‘“गतितस्त्रसाः” ठटिप्पणी । १३. ०हा चेव । ख ठ । १४. य ञ । १५. णेयव्वा ञ ।