________________
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । पञ्चम उद्देशकः
१४१ इति । एवं वनस्पतेश्चैतन्यं प्रदर्श्य तदारम्भे बन्धं तत्परिहाररूपविरत्यासेवनेन च मुनित्वं प्रतिपादयन्नुपसञ्जिहीर्षुराह__ [सू०४६ ] एत्थ सत्थं समारभमाणस्स इच्चेते आरंभा अपरिण्णाता भवंति । एत्थ सत्थं असमारभमाणस्स इच्चेते आरंभा परिणाया भवंति ।
[सू०४७ ] तं परिणाय मेहावी व सयं वणस्सतिसत्थं समारभेज्जा, णेवऽण्णेहिं वणस्सतिसत्थं समारभावेज्जा, णेवऽण्णे वणस्सतिसत्थं समारभंते समणुजाणेज्जा। ___[सू०४८] जस्सेते वणस्सतिसत्थसमारंभा परिणाया 10 भवंति से हु मुणी परिणायकम्मे त्ति बेमि ।
॥ [ सत्थपरिण्णाए ] ★ पंचमो उद्देसओ सम्पत्तो * ॥ एत्थ सत्थमित्यादि । एतस्मिन् वनस्पतौ शस्त्रं द्रव्य-भावाख्यमारभमाणस्येत्येते आरम्भा अपरिज्ञाताः अप्रत्याख्याता भवन्ति । एतस्मिंश्च वनस्पती शस्त्रमसमारभमाणस्येत्येते आरम्भाः परिज्ञाता: प्रत्याख्याता भवन्तीति पूर्ववच्चर्च: 15 यावत् स एव मुनिः परिज्ञातकर्मेति ब्रवीमि पूर्ववदिति ।
इति शस्त्रपरिज्ञाध्ययने पञ्चमोद्देशकटीका समाप्तेति ।छ॥
१. ०तेश्चेतनां प्र० ख ग च । २. बन्धपरिहार० च । ३. इति इति ख-चआदर्शयोनास्ति । ४. ०परिज्ञायां प० ख ङ। ५. पञ्चमोद्देशकः ।छ।। घ ।