________________
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । पञ्चम उद्देशकः १३७ पमत्ते गारमावसे, प्रमत्तः विषयविषमूर्छितः अगारं गृहमावसति । योऽपि द्रव्यलिङ्गसमन्वितः शब्दादिविषयप्रमादवान् असावपि विरतिरूपभावलिङ्गरहितत्वाद् गृहस्थ एवेति । अन्यतीर्थिकाः पुनः सर्वदा सर्वथाऽन्यथावादिनोऽन्यथाकारिण इति दर्शयितुमाह__[सू०४२ ] लज्जमाणा पुढो पास । 'अणगारा मो' त्ति 5 एगे पवदमाणा, जमिणं विरूवरूवेहिं सत्थेहिं वणस्सतिकम्मसमारंभेणं वणस्सतिसत्थं समारभमाणे अण्णे वऽणेगरूवे पाणे विहिंसति ।
[सू०४३] तत्थ खलु भगवता परिण्णा पवेदिताइमस्स चेव जीवियस्स परिवंदण-माणण-पूयणाए जाती- 10 मरण-मोयणाए दुक्खपडिघातहेतुं से सयमेव वणस्सतिसत्थं समारभति, अण्णेहिं वा वणस्सतिसत्थं समारभावेति, अण्णे वा वणस्सतिसत्थं समारभमाणे समणुजाणति । तं से अहियाए, तं से अबोहीए।
[सू०४४] से त्तं संबुज्झमाणे आयाणीयं समुट्ठाए 15 सोच्चा भगवतो अणगाराणं इहमेगेसिं णायं भवति- एस खलु गंथे, एस खलु मोहे, एस खलु मारे, एस खलु णिरए ।
इच्चत्थं गढिए लोए, जमिणं विरूवरूवेहिं सत्थेहिं वणस्सतिकम्मसमारंभेणं वणस्सतिसत्थं समारभमाणे अण्णे 20
१. पमत्ते अगार० ख घ ङ।