________________
शालाचायविरचितविवरणविभूषिते आचाराङ्गसूत्रे शब्दादिविषयसमास्वादनात् खन्तपुत्तो व्व इदमाचरति
१. "उदाहरणं-तगरा नाम नयरी, तत्थ अरहमित्तो नामाऽऽयरिओ । तस्स समीवे दत्तो नाम वाणियगो भद्दाए भारियाए पुत्तेण य अरहन्नएण सद्धि पव्वइओ । सो तं खुड्डगं पुत्तनेहेण न कयाइ भिक्खाए हिंडावेइ । पढमालियाईहिं किमिच्छिएण पोसेइ । साहूणं अप्पत्तियं-किमेस एवं पोसिज्जइ ? किं समत्थो वि भिक्खं न हिंडइ ? । तहा कि दक्खिन्नेण न तरति किंचि भणिउं । अन्नया खंतो भवियव्वयावसेण कालगओ । अद्धिई पगओ खुड्डओ साहूहि दो तिन्नि दिवसाई दाउं भिक्खस्स ओयारिओ । तया य खरो निदाहो वट्टइ । सो सुकुमालसरीरो उवरिं हिट्ठा य उण्हेण डझंतो पस्से यतण्हाभिभूओ घरच्छायाए वीसमंतो दिट्ठो पउत्थवइयाए धणड्ढवरियभारियाए । 'उरालसुकुमालसरीरो'त्ति काउं तीसे तहिं अज्झोववाओ जाओ । चेडीमुहेण सद्दाविओ आगओ सो पुच्छिओ तीए-किं मग्गसि ? । तेण भणियं-भिक्खं, तो तीए चिंतियं-'जं इच्छसि घेत्तुं जे, पुचि तं आमिसेण गिण्हाहि । आमिसपासनिबद्धो काही कज्जमकजं वा ॥१॥ इइ परिभावितीए दिन्ना पहाणमोयगा पज्जत्तीए । अवलोइओ ससणिद्धाए दिट्ठीए भणिओ य-कीस तुमे दुक्करं वयं गहियं ? । भणइ-सुहनिमित्तं । सा भणइ-ता मए भावाणुरत्ताए समं भोगे भुंजाहि, अलं ते दरिद्ददुब्भगकढिणसरीरजणोचियाए इमाए कट्ठकिरियाए, पच्छिमवए करेज्जासु पव्वज्जं । सो एवमुवसग्गिज्जंतो उण्हेण तज्जिओ पडिभग्गो । पडिवन्नं तव्वयणं । उक्तञ्च-दृष्टाश्चित्रेऽपि चेतांसि, हरन्ति हरिणीदृशः । किं पुनस्ताः स्मितस्मेरविभ्रमभ्रमितेक्षणाः ? ॥२॥ भोगं भुजंतो चिट्ठइ । साहूहिं सव्वत्थ सव्वायरेण गविट्ठो न दिट्ठो 'अप्पसागारियं पविट्ठो'त्ति । माया वि पुत्तपउत्ति अयाणंती अइमोहेण उम्पत्तिया जाया । अरहन्नयं विलवंती चेडवंदवेढिया, उवहसिज्जमाणा लुंठगलोएण अणुकंपिज्जंती धम्मियजणेण भमइ तियचउक्कचच्चराइसु । जं जं पासइ तं तं भणइ-दिट्ठो ते कत्थइ अरहन्नओ ? । एवं विलवंती रुयंती जं किंचि दटुं एस अरहन्नउ'त्ति हरिसमुव्वहंती दिट्ठा अन्नया तेण ओलोयणगएण अरहन्नएण पच्चभिन्नाया । तयवत्थं पेच्छिऊण संवेगमुवगओ । चिंतियं च णेण-अहो मे अहन्नया ! अहो मे अकज्जकात्तिणं । जं एरिसम्मि वसणे पाडिया जणणी, वयलोवेणं संसारभायणं कओ अप्पा। किञ्च–हियए जिणाण आणा चरियं मम एरिसं अहन्नस्स । एयं आलप्पालं, अव्वो दूरं विसंवयइ ॥३॥ तहेव ओयरित्ता पाएसु पडिओ, बाहोल्ललोयणेणं सगग्गयक्खरं भणियं-अंबे ! एस अहं कुलफुसणो मायाए उव्वेयकारओ दुप्पुत्तो तुह अरहन्नगो त्ति । पेच्छिऊण जाया समासस्थचित्ता । पुच्छिओ वइयरं । निवेइओ तेण जहट्ठिओ। तीए भणियं-पुत्त ! पव्वयाहि पुणो, मा खंडियवओ संसारं भमिहिसि । सो भणइ-अंब ! पावकम्मो अहं न तरामि संजमं काउं, जइ परमणसणं करेमि । ताए भन्नइ-एवं करेहि । मा असंजओ होउ तुच्छविसयसहहेउमणतं दक्खसंघायमावज्जस । किञ्च-वरं प्रवेष्टं ज्वलितं हुताशनं, न चापि भग्नं चिरसंचितं व्रतम् । वरं हि मृत्युः सुविशुद्धकर्मणो न चापि शीलस्खलितस्य जीवितम् ।।४।। पच्छा सो सव्वं सावज्जं जोगं पच्चक्खित्ता कयदुक्कडगरिहो खामियसयलसत्तो कयचउसरणगमणो वोसिरियसव्वसंगो पुणो पुणो कयपंचनमोक्कारो काऊणमणसणं सुहज्झाणोवगओ तत्तसिलाए पाओवगमणेणं ठिओ मुहुत्तेण सुकुमालसरीरो नवणीयपिंडो व्व उण्हेण विलीणो गओ सुरलोयं । पुद्वि तेण नाहियासियं । पच्छा अहियासियं इति उत्तराध्ययनस्य द्वितीयेऽध्ययने सुखबोधावृत्तौ गा० ९ ॥" ।