________________
१३०
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे तत् वनस्पतिदुःखं तदारम्भं वा नो करिष्यामीति, अनेन च संयमक्रिया दर्शिता । न च क्रियात एव मोक्षावाप्तिः । किं तर्हि ? ज्ञान-क्रियाभ्याम्, तदुक्तम्
नाणं किरियारहियं किरियामित्तं च दो वि एगंता । न समत्था दाउं जे जम्म-मरणदुक्खमोहाइं ॥ [ ]
यत एवमतो विशिष्टमोक्षकारणभूतज्ञानप्रतिपिपादयिषयाऽऽह-मत्ता मइमं मत्वा ज्ञात्वा अवबुध्य यथावद् जीवान् । मतिरस्यास्तीति मतिमान् । स एवोपदेशार्हो भवतीत्यतस्तद्वारेणैव शिष्यामन्त्रणं हे मतिमन् ! । जीवादिपदार्थांश्च ज्ञात्वा प्रव्रज्यां च प्रतिपद्य मोक्षमवाप्नोतीति, सम्यग्ज्ञानपूर्विका हि क्रिया फलवतीति दर्शितं भवति ।
पुनरत्रैवाह-अभयं विदित्ता अविद्यमानं भयमस्मिन् सत्त्वानामिति अभयः संयमः, स च सप्तदशविधानस्तं चाभयं सर्वभूतपरिपालनात्मकं संसारसागरान्निर्वाहकं विदित्वा वनस्पत्यारम्भान्निवृत्तिविधेयेति ।
एतदेव दर्शयितुमाह-तं जे नो करए० इत्यादि । तं वनस्पत्यारम्भं यः विदिततदारम्भकटुकविपाको नो कुर्यात् तस्य प्रतिविशिष्टेष्टफलावाप्तिः,
10
१. दोन्नि ए० ख । २. “एगंता इति केवली' जै०वि०प० । ३. ०मरणदुक्खदाहाई ख, ०मरणदुक्खमाभाई ग घ ङ, ०मरणदुक्खमाहाइं च, “मरणदुक्खमाभाई ति अभयमित्यर्थः'' स०वि०प०,. "मोहाइं" इति भंसा(शा)दि । ४. अनुबुध्य क । ५. "मती से अस्थि मतिमं । आभिनिबोहियनाणं घेप्पति । सुत्तं तत्थेव । अहवा मइग्गहणा सव्वनाणाई गहियाई" चूर्णौ । ६. ०मान् । मतिमानेवोपदेशार्हो ख ग च । ७. ०मन् ! प्रव्रज्यां प्रतिपद्य जीवादिपदार्थांश्च ज्ञात्वा मोक्ष० ख । ८. च इति घ-चप्रत्योर्नास्ति । ९. पूर्वका ग च । १०. भवतीति ग । ११. अभयं विदित्ता इति पाठः कआदर्श न वर्तते, अभयं विइत्ता च, "कायाणं अधिकयस्स वा अभयं विदित्ता, अभयं सत्तरसविहो संयमो । अहवा सातं ति वा सुहं ति वा परिणिव्वाणं ति वा अभयं ति वा एगट्ठा । तविवक्खो असातं ति वा दुक्खं ति अपरिणिव्वाणं ति वा भयं ति वा एगट्ठा । ते साताऽसाते अणावमेणं जाणित्ता जं अप्पणो अणिटुं ण तं परस्स कुज्जा,-जह मम ण पियं दुक्खं, जाणिय एमेव सव्वजीवाणं-गाहा ( )" चूणौँ । १२. करएत्यादि ख ग । १३. "तदिति तं भयं जो जेण णो एडिसेहे करए कुज्जा, किं तं? छज्जीवनिकायआरंभं अधिकियं वा एत्थोवरते त्ति वणस्सइकायसमारंभो (भे?), एसोवरए त्ति गुरुसमीवं धम्मं वा उवेच्चे(च्चो)वरतो उवरतो, स एव अणगारा भवति, सेसा दव्वअणगारा ।' चूर्णौ । १४. विशिष्टफला० क ।