________________
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । पञ्चम उद्देशकः ११९ यूथिकादयः ३। लतास्तु पद्मनागा-ऽशोक-चम्पक-चूत-वासन्ती-अतिमुक्तककुन्दलताद्याः ४। वल्लयस्तु कुष्माण्डी-कालिङ्गी-त्रपुषी-तुम्बिनी-वालुङ्कीएलालुकी-पटोल्यादयः ५। पर्वगाः पुनः इक्षु-वीरण-शुण्ठ-शर-वेत्र-शतपर्ववंश-नल-वेणुकादयः ६। तृणानि तु श्वेतिका-कुश-दर्भ-पर्वका-ऽर्जुन-सुरभिकुरुविन्दादीनि ७। वलयानि च ताल-तमाल-तक्कली-साल-शरला-केतकी- 5 कदली-कन्दल्यादीनि ८। हरितानि तन्दुलीयका-ऽध्यारुह- वस्तुल-बदरकमार्जारपादिका-चिल्ली- पालक्यादीनि ९। औषध्यस्तु शालि-व्रीहि-गोधूम-यवकलम-मसूर-तिल-मुद्ग-माष-निष्पाव-कुलत्था-ऽतसी-कुसुम्भ-कोद्रवकङ्ग्वादयः १०। जलरुहा उदका-ऽवक-पनक-शैवल-कैलम्बुका- पाठाकसेरुका-उत्पल-पद्म-कुमुद-नलिन-पुण्डरीकादयः ११। कुहु(ह?)णास्तु 10 भूमिस्फोटकाभिधानाः आय-काय-कुहण-कुण्ढुक्कोदेहलिका- सर्पक-च्छत्रादयः १२। एषां हि प्रत्येकजीवानां वृक्षाणां मूल- स्कन्ध-कन्द-त्वक्-सालप्रवालादिष्वसङ्ख्येयाः प्रत्येकं जीवाः, पत्राणि पुष्पाणि चैकजीवानि मन्तव्यानि ॥१२९॥ साधारणास्त्वनेकविधाः, तद्यथा-लोही-निहू- स्तुभायिका-अश्वकर्णीसिंहकर्णी- शृङ्गबेरा-मालुका- मूलक-कृष्ण केन्द-सूरणकन्द-काकोली- 15 क्षीरकाकोलीप्रभृतयः । सर्वेऽप्येते सक्षेपात् षोढा भवन्ति इत्युक्तम्, के पुनस्ते भेदाः ? इत्याह
१. ०अतिमक्त-क० घ । २. ०तम्बी-वा० ख च । ३. वालकी० च । ४. ०वीरणकशु० ख । ५. ०शतपत्र-वं० च । ६. ०वर्वका० ख ग । ७. ०तत्कली० घ ङ। ८. ०शाल० ग, ०साला० च । ९. ०सरला० ख ग, ०शरल० घ ङ। १०. तन्दुलीका० च । ११. ०विस्तुलबदरका० च । १२. ०मार्जारपल्लिका० ख । १३. ०पालिक्या० । १४. ०निष्पावा-कु० क, निष्पावक-कु० ग । १५. ०कलुम्बुका० घ, ०कलम्बका० च । १६. ०पाव(ठ)क-कसे० क । १७. ०कशेरुका० ख, ०कशेरुक० ग, ०काशेरुका० घ ङ। १८. ०पौण्डरीका० ख च। १९. ०कायकोण्डुक्कोद्वेहलिकाः सर्प० ख। २०. ०कुहुण० क-खपुस्तके विना । २१. कुन्दुक्कोदेह० ग ङ च, कण्टुक्वोद्देह० घ । २२. सर्प-च्छ० ग च । २३. ०स्कन्ध-त्वक्० क, स्कन्ध-कन्दक-त्वक् ग । २४. ०शाल० ख ग । २५. सुभायिका क च । २६. ०कर्णीवृन्ताबेरा० क, ०कर्णी-शृङ्ग-बेरा० घ ङ। २७. ०शृङ्गबेर० ग । २८. ०मूलका० च । २९. .०कन्दक-सू० ग । ३०. ०क्षीरकङ्कोली० ख । ३१. इत्याह च- क घ ङ।