________________
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे कर्मसमारम्भाः खनन-कृष्याद्यात्मकाः कर्मबन्धहेतुत्वेन परिज्ञाता भवन्ति ज्ञपरिज्ञया, प्रत्याख्यानपरिज्ञया च परिहता भवन्ति, हुः अवधारणे, स एव मुनिद्विविधयाऽपि परिज्ञया परिज्ञातं कर्म सावद्यानुष्ठानम् अष्टप्रकारं वा कर्म येन स परिज्ञातकर्मा, नापरः शाक्यादिः । ब्रवीमि इति पूर्ववदिति ।
शस्त्रपरिज्ञाया द्वितीय उद्देशकः समाप्तः ॥
१. ०या, तथा प्रत्या० ख ग च । २. ०वद्या( द्य)मनुष्ठा० क । ३ इति घप्रत्योनास्ति । ४. ज्ञायां ग घ ङ। ५. ०तीयोहे० ख च । ६. ०प्त इति । च ।