________________
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे वयवविभागो मृगापुत्रवत् पूर्वकृताशुभकर्मोदयाद् हिता-ऽहित-प्राप्ति-परिहारविमुखोऽतिकरुणां दशां प्राप्तः तमेवंविधमन्धादिगुणोपेतं कश्चित् कुन्ताग्रेण अब्भे इति आभिन्द्यात्, तथाऽपरः कश्चिदन्धमाच्छिन्द्यात् । स च भिद्यमानाद्यवस्थायां न
पश्यति, न शृणोति, मूकत्वाद् नोच्चै रारटीति, किमेतावता तस्य वेदनाऽभावो 5 जीवाभावो वा शक्यो विज्ञातुम् ? एवं पृथ्वीजीवा अप्यव्यक्तचेतना जात्यन्ध
बधिर-मूक-पङ्ग्वादिगुणोपेतपुरुषवदिति । यथा वा पञ्चेन्द्रियाणां परिस्पष्टचेतनानां अप्पेगे पायमब्भे इति यथा नाम कश्चित् पादमाभिन्द्याद् आच्छिन्द्याद्वति, एवं गुल्फादिष्वप्यायोजनीयमिति । एवं जना-जानु-ऊरु-कटी-नाभि
उदर-पार्श्व-पृष्ठ-उरो-हृदय-स्तन-स्कन्ध-बाहु-हस्ता-ऽङ्गलि-नख-ग्रीवा10 हनुक-ओष्ठ-[दन्त-]जिह्वा-तालु-गल-गण्ड-कर्ण-नासिका-ऽक्षि-भ्रू-ललाटशिरःप्रभृतिष्ववयवेषु भिद्यमानेषु छिद्यमानेषु वा वेदनोत्पत्तिर्लक्ष्यते । एवमेषामुत्कटमोहाज्ञानभाजां स्त्यानयुदयादव्यक्तचेतनानामव्यक्तैव वेदना भवतीति ग्राह्यम् । अत्रैव दृष्टान्तान्तरं दर्शयितुमाह-अप्पेगे संपमारए अप्पेगे
उद्दवए यथा नाम कश्चित् सम् एकीभावेन प्रकर्षेण प्राणानां मारणम् 15 अव्यक्तत्वापादनं कस्यचित् कुर्यात्, मूर्छामापादयेदित्यर्थः, तथाऽवस्थं च यथा
नाम कश्चिद् अपद्रापयेत् प्राणेभ्यो व्यपरोपयेत्, न चासौ तां वेदनां स्फुटमनुभवति, अस्ति चाव्यक्ता तस्यासौ वेदनेति । एवं पृथिवीजीवानामपि द्रष्टव्यमिति ।
__ पृथिवीकायिकानां जीवत्वं प्रसाध्य तथा नानाविधशस्त्रसम्पाते वेदनां चाविर्भाव्याधुना तद्वधे बन्धं दर्शयितुमाह
[सू०१६] एत्थ सत्थं समारभमाणस्स इच्चेते आरंभा
१. ति दर्शयति । एवं कप्रत्या विना । २. ०कटि० घ ङ। ३. ०ष्ठ-तालु-जिह्वागल० क ग । ४. ०नद्धाधुदया० ग च । ५. ०मासाद० क । ६. ०द्रावयेत् ख। ७. ०नां अनुभ० ख । ८. चेतनेति । ख च । ९. ०वानां द्रष्ट० क । १०. ०न्धं प्रतिपादयन्नाह घ ङ
च ।