________________
७०
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे वेदनाऽस्त्येवेति दर्शयितुमाह
नत्थि य सि अंगमंगा तयाणुरूवा य वेयणा तेसिं । केसिंचि उदीरेती केसिंचऽइवायए पाणे ॥१८॥
नत्थि य स्येत्यादि । पूर्वार्धं गतार्थम् । केषाञ्चित् पृथिवीकायिकानां 5 तदारम्भिणः पुरुषा वेदनामुदीरयन्ति, केषाञ्चित् तु प्राणानप्यतिपातयेयुरिति, तथा
हि भगवत्यां दृष्टान्त उपात्तो यथा-चतुरन्तचक्रवतिनो गन्धपेषिका यौवनवतिनी बलवती आर्द्रामलकप्रमाणं सचित्तपृथिवीगोलकमेकविंशतिकृत्वो गन्धपट्टके कठिनशिलापुत्रकेण पिंष्यात्, ततस्तेषां पृथिवीजीवानां कश्चित् सङ्घट्टितः कश्चित्
परितापितः कश्चिद् व्यापादितः, अपरः किल तेन शिलापुत्रकेण न स्पृष्टोऽपीति ।। 10 वधद्वारमाह
पवयंति य अणगारा ण य तेहिं गुणेहिं जेहिं अणगारा । पुढविं विहिंसमाणा ण होंति वायाए अणगारा ॥१९॥
पवयंतीत्यादि । इह ह्येके कुतीथिका यतिवेषमास्थायैवं च प्रवदन्तिवयम् अनगाराः प्रव्रजिताः, न च तेषु गुणेषु निरवद्यानुष्ठानरूपेषु वर्तन्ते 15 येष्वनगाराः । यथा चानगारगुणेषु न वर्तन्ते तद् दर्शयति-यतस्तेऽहनिशं
पृथिवीजीवविपत्तिकारिणो दृश्यन्ते गुद-पाणि-पादप्रक्षालनार्थम्, अन्यथाऽपि निर्लेपनिर्गन्धत्वं कर्तुं शक्यम् । अतश्च यतिगुणकला पनिरपेक्षा न वाङ्मात्रेण युक्तिशून्येनाऽनगारा भवन्तीति । अनेन प्रयोगः सूचितः । तत्र गाथापूर्वार्धन
प्रतिज्ञा, पश्चार्धन हेतुः, उत्तरगाथार्धेन साधर्म्यदृष्टान्तः, स चायं प्रयोग:20 कुतीथिका यत्यभिमानवादिनोऽपि यतिगुणेषु नं वर्तन्ते, पृथिवीहिंसाप्रवृत्तत्वाद्,
१. से अंगोवंगा ख, सि अंगुवंगा ठ, सि यंग० ज । २. ०सिंचि उ वायओ पा० ख, सिंचि य वा० झ, ०सिंचि इ वा० ठ । ३. उक्तो यथा च । ४. ०रङ्गच० घ ङ । ५. आमल० ग च । ६. ०हिसिमा० क । ७. ण हु ते वा० ख ठ । ८. के ती० च । ९. माधायैवं च । १०. ०षु प्रव० ख । ११. ०वीजन्तुवि० ख ग घ च, ङपुस्तके पाठभङ्गः । १२. ०पशून्या न कप्रति विमुच्यान्यत्र । १३. ०क्तिनिरपेक्षेणानगा० कतिमृतेऽन्यत्र । १४. ०गारत्वं बिभ्रतीति क ख. गारता भवतीति ग घ. ङसंज्ञादर्श पाठटिः । १५. ०ग: ती०क ख ग । १६ न प्रव० च । १७ ०वीविहिं० घ ङ ।