________________
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । द्वितीय उद्देशकः लोगागासपएसे एक्कक्कं निक्खिवे पुढविजीवं । एवं मविज्जमाणा हववंति लोगा असंखेज्जा ॥८८॥
लोएत्यादि । स्पष्टा । साम्प्रतं कालतः प्रमाणं निर्दिदिक्षुः क्षेत्र-कालयोः सूक्ष्म-बादरत्वमाह
निउणो ये होइ कालो तत्तो णिउणयतरं हवइ खेत्तं । अंगुलसेढीमेत्ते उसप्पिणीओ असंखेज्जा ॥८९॥
निउणेत्यादि । निपुणः सूक्ष्मः कालः समयात्मकः । ततोऽपि सूक्ष्मतरं क्षेत्रं भवति, यतोऽङ्गलीश्रेणिमात्रक्षेत्रप्रदेशानां समयापहारेणासङ्ख्ये या उत्सपिण्य-वसर्पिण्योऽपक्रामन्तीति, अत: कालात् क्षेत्रं सूक्ष्मतरम् ॥ प्रस्तुतं कालतः परिमाणं दर्शयितुमाह
अणुसमयं च पवेसो णिक्खमणं चेव पुढविजीवाणं । काए कायठिईया चउरो लोया असंखेज्जा ॥१०॥
अणुसमयमित्यादि । तत्र जीवाः पृथिवीकायेऽनुसमयं प्रविशन्ति निष्क्रामन्ति च । एकस्मिन् समये कियतां निष्क्रमः प्रवेशश्च १-२ ? तथा विवक्षिते च समये कियन्तः पृथिवीकायपरिणताः सम्भवन्ति ३? तथा कियती 15 च कायस्थिति: ४ ? इत्येते चत्वारोऽपि विकल्पाः कालतोऽभिधीयन्ते। तत्रासङ्ख्येयलोकाकाशप्रदेशपरिमाणाः समयेनोत्पद्यन्ते विनश्यन्ति च । पृथिवीत्वेन परिणता अप्यसङ्ख्येयलोकाकाशप्रदेशप्रमाणाः । तथा कायस्थितिरपि मृत्वा मृत्वाऽसङ्ख्येयलोकाकाशप्रदेशेप्रमाणं कालं तत्र तत्रोत्पद्यन्त इति । एवं क्षेत्रकालाभ्यां प्रमाणं प्रतिपाद्य परस्परावगाहप्रतिपिपादयिषयाह
20
10
१. एक्कक्के क-छ-अप्रतीविना । २. ०जीयं झ । ३. एवं गणिज्ज० झ ञ । ४. परिमाणं ख । ५. ड झ. उ ठ । ६. हवड झ ब । ७. ०यरयं ह० ठ। ८. अंगा ज । ९. ओसप्पिणिओ ख ज । १०. कायट्टितिया ज ठ । ११. ०क्षितसम० ख घ ङ । १२.
रो विक० कआदर्शादृते । १३. ०शपरिमाणं कपुस्तकेन विनाऽन्यत्र । १४. परिमाणं कप्रति विमुच्यान्यत्र । १५. ०हनाप्रति० ख ।