________________
मि० २१
एकविंशतितमस्थानकम् ।
यस्तथाविधे कारणे सचित्तादिपृथिव्यां कल्पादिनाऽनन्तरितायामासनादि करोति स सरजस्कपाणि-पाद इति १४, तथा अकालस्वाध्यायकारकः प्रतीत: १५. तथा कलहकरः कलहहेतुभूतकर्तव्यकारी १६. तथा शब्दकरः रात्रौ महता शब्देनोल्लापस्वाध्यायादिकारको गृहस्थभाषाभाषको वा १७, तथा झञ्झाकरो येन येन गणस्य भेदो भवति तत्तत्कारी, येन च गणस्य मनोदु:खमुत्पद्यते तद्भाषी १८, 5 तथा सूरप्रमाणभोजी सूर्योदयादस्तमयं यावदशन-पानाद्यभ्यवहारी १९, एषणाअसमितश्चापि भवति, अनेषणां न परिहरति, प्रेरितश्चासौ साधुभि: कलहायते. तथाऽनेषणीयमपरिहरन् जीवोपरोधे वर्त्तते, एवं चात्मपरयोरसमाधिकरणादसमाधिस्थानमिदं विंशतितममिति २० । तथा घनोदधय: सप्तपृथिवीप्रतिष्ठानभूताः । सामानिकाः इन्द्रसमानर्द्धयः । साहस्यः सहस्राणि । बन्धतो 10 बन्धसमयादारभ्य बन्धस्थिति: स्थितिबन्ध इत्यर्थः । प्रत्याख्याननामक पूर्व नवमम् । सातादीनि चैकविंशतिर्विमानानीति ।।२०।।
[सू० २१] [१] एक्कवीसं सबला पण्णत्ता, तंजहा- हत्थकम्मं करेमाणे सबले १, मेहणं पडिसेवमाणे सबले २, रातीभोयणं भुंजमाणे [सबले] ३, आहाकम्मं भंजमाणे सबले] ४, सागारियं पिंडं भंजमाणे सबले ५, उद्देसियं 15 १. दशाश्रतस्कन्धे द्वितीयऽध्ययने द्वितीयदशायां] तस्य नियुक्तौ चूर्णौ च विस्तरेण एकविंशते: शबलाना वर्णनमस्ति । विस्तरार्थिभिस्तत्रैव द्रष्टव्यम ।। अत्र तु दशाश्रुतस्कन्धसूत्रमव उपन्यस्यते- "थरहिं भगवंतहि एक्कवास सबला पन्नत्ता, तजहा- हत्थकम्म करमाण सबले ।।१| महण पडिसेवमाण सबले ॥२॥ गतीभायणं भुजमाणे सबले ॥४॥ गयपिंड भंजमाण सबले ।।५।। कीयं पामिच्चं अच्छेज्ज अणिसट्टे आहट्ट दिजमाण भुजमाणे सबल ।।६।। अभिरवणं पडियाइक्खित्ताणं भुजमाणे सबले ॥७|| अंता छह मासाण गणातो गणं संकममाण सबल ।।८।। अंता पासम्म तया दगलवे करमाणे सबले ।।९।। अंतो मासस्स ततो माइट्टाणे करमाणे सबले ।।१०।। मागारियापड भंजमाण सबल ।।१५।। आउट्टियाए पाणाइवायं करेमाणे सबले ।।१२।। आउट्टियाए मुसावाए वदमाण सबल ।।५३|| आउट्टियाए अदिन्नादाण गण्हमाणे सबले ॥१४।। आउट्टियाए अणंतरहियाए पढवीए द्वाण वा सज्ज वा निसाहिय वा चतमाण सबले ।।१८।। एवं सणिद्धाए पुढवीए ससरक्खाए पढवीए ।।१६।। एवं आउट्टियाए मुलभायण वा फलभायणं वा बीयभायणं वा हरियभोयणं वा भंजमाणे सबले ।।१८।। अंतो संवच्छरस्स दस उदगलव करमाण सबल ।।१९।। अता संवच्छरस्स दस माइट्टाणाई करमाण सबले ।।२०।। आउट्टियाए सीतादगवग्घारिएण हत्थण वा मत्तण वा दविए भायणण वा असणं वा पाणं वा खाइम वा साइम वा डिग्गाहत्ता भुजमाण सबले। एत खल थरहिं भगवंतहि एक्कवासं सबला पन्नत्ता ।।२१।। आवश्यकसूत्रेऽपि चतुर्थेऽध्ययने 'एक्कवीसाए सबलहि इति सूत्रम्य हारिभत्र्यां वत्ती विस्तरण वर्णनमस्ति ।।