SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ आचार्य श्री अभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे तथा यल्लोके यथास्ति यथा वा नास्ति अथवा स्याद्वादाभिप्रायतस्तदेवास्ति नास्ति चेत्येवं प्रवदतीत्यस्तिनास्तिप्रवादम्, तच्च चतुर्थं पूर्वम् तस्य । तथा धूमप्रभा पञ्चमी, अष्टादशोत्तरं अष्टादशयोजनसहस्राधिकमित्यर्थः, बाहल्येन पिण्डेन | पोसासाढेत्यादेरेवं योजना आषाढे मासे सई ति सकृदेकदा कर्कसङ्क्रान्तावित्यर्थः 5 उत्कर्षेण उत्कर्षतोऽष्टादशमुहूर्ती दिवसो भवति, षट्त्रिंशद् घटिका इत्यर्थः तथा पौषे मासे सकृदिति मकरसङ्क्रान्तौ रात्रिरेवंविधेति । काल- न - सुकालादीनि विंशतिर्विमाननामानि ||१८|| 10 ७२ तंजहा [सू० १९] [१] एकूणवीसं णायज्झयणा पण्णत्ता, उक्खित्तणाए १ संघाडे २, अंडे ३ कुम्मे य ४ से ५ । तुंबे य ६ रोहिणी ७ मल्ली ८, मागंदी ९ चंदिमा ति य १० ||१७|| दावद्दवे ११ उदगणाते १२ मंडुक्के १३ तेतली १४ इ य । नंदिफले १५ अवरकंका १६ आइण्णे १७ सुंसमा ति य ९८ ।। १८ ।। अवरे य पुंडरीए णाए एगूणवीसइमे १९ | १| जंबुद्दीवे णं दीवे सूरिया उक्कोसेणं एगूणवीसं जोयणसताई उड्डमहो 15 तवंति २ सुक्के णं महग्गहे अवरेणं उदिए समाणे एगूणवीसं णक्खत्ताई समं चारं चरित्ता अवरेणं अत्थमणं उवागच्छति ३| जंबुद्दीवस्स णं दीवस्स कलाओ एगूणवीसं छेयणाओ पण्णत्ताओ ४ | एगूणवीसं तित्थयरा अगारमज्झावसित्ता मुंडे भवित्ता णं अगाराओ 20 अणगारियं पव्वइया ५। [२] इमीसे णं रयणप्पभाए पुढवीए अत्थेगतियाणं नेरइयाणं एगूणवीसं पलिओ माई ठिती पण्णत्ता १। छट्ठी पुढवीए अत्थेगतियाणं नेरइयाणं एगूणवीसं सागरोवमाइं ठिती पण्णत्ता २।
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy