SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ एकोनविंशतितमस्थानकम । असुरकुमाराणं देवाणं अत्थेगतियाणं एगूणवीसं पलिओवमाई ठिती पण्णत्ता ३। सोहम्मीसाणेसु कप्पेसु अत्थेगतियाणं देवाणं एगूणवीसं पलिओवमाइं ठिती पण्णत्ता ४/ आणयकप्पे देवाणं उक्कोसेणं एगूणवीसं सागरोवमाई ठिती पण्णत्ता ५। 5 पाणए कप्पे देवाणं जहण्णेणं एगूणवीसं सागरोवमाई ठिती पण्णत्ता ६। जे देवा आणतं पाणतं णतं विणतं घणं सुसिरं इंदं इंदोकंतं इंदुत्तरवडेंसगं विमाणं देवत्ताते उववण्णा तेसि णं देवाणं उक्कोसेणं एगूणवीसं सागरोवमाइं ठिती पण्णत्ता ७/ ___ [३] ते णं देवा एगूणवीसाए अद्धमासाणं आणमंति वा पाणमंति वा 10 ऊससंति वा नीससंति वा २। तेसि णं देवाणं एगूणवीसाए वाससहस्सेहिं आहारट्टे समुप्पजति २। अत्थेगतिया भवसिद्धिया जीवा जे एगूणवीसाए भवग्गहणेहिं सिज्झिस्संति जाव सव्वदुक्खाणं अंतं करेस्संति ३। [टी०] अथैकानविंशतितमस्थानम्, तत्रा स्थितिसूत्रेभ्यः पञ्च सूत्राणि सुगमानि च, 15 नवर ज्ञातानि दृष्टान्ताः, तत्प्रतिपादकान्यध्ययनानि ज्ञाताध्ययनानि षष्ठाङ्गप्रथमश्रुतस्कन्धवर्तीनि, उक्खित्तेत्यादि सार्द्धं रूपकद्वयम्, इदं च षष्ठागाधिगमावसेयमिति। तथा जंबुद्दीवे णं इत्यादौ भावना- सूर्यो स्वस्थानादुपरि योजनशतं तपतोऽधश्चाष्टादश शतानि. तत्र च समभूतलेऽष्टौ भवन्ति, दश चापरविदेह-जगतीप्रत्यासन्नदेश, जम्बूद्रीपापरविदेहे हि निम्नीभवत् क्षेत्रमन्तिमविजयद्वयस्य देशे अधोलोकदेशमतिगतमिति, 20 द्वीपान्तरसूर्यास्तूचं शतमधोऽष्ट शतानि, क्षेत्रस्य समत्वादिति । तथा शुक्रसूत्रे नक्खत्ताई ति विभक्तिपरिणामान्नक्षत्रैः समं सह चारं चरण चरित्वा विधायेति । १. 'तमं स्थानं ख० ।। २. 'तत्र आ स्थितिसूत्रेभ्यः' इति पदच्छेदः ॥ ३. ज्ञाताध्ययनानि नास्ति जेर
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy