________________
७०
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्र
___ पोसासाढेसु णं मासेसु सइ उक्कोसेणं अट्ठारसमुहुत्ते दिवसे भवति, सड़ उक्कोसेणं अट्ठारसमुहुत्ता राती [भवइ] ८। - [२] इमीसे णं रयणप्पभाए पुढवीए अत्थेगतियाणं नेरइयाणं अट्ठारस पलिओवमाई ठिती पण्णत्ता १॥ 5 छट्ठीए पुढवीए अत्थेगतियाणं नेरइयाणं अट्ठारस सागरोवमाइं ठिती पण्णत्तारा
असुरकुमाराणं देवाणं अत्थेगतियाणं अट्ठारस पलिओवमाई ठिती पण्णत्ता ३।
सोहम्मीसाणेसु कप्पेसु अत्थेगतियाणं देवाणं अट्ठारस पलिओवमाई ठिती 10 पण्णत्ता ४
सहस्सारे कप्पे देवाणं उक्कोसेणं अट्ठारस सागरोवमाई ठिती पण्णता ५। आणए कप्पे देवाणं जहण्णेणं अट्ठारस सागरोवमाई ठिती पण्णत्ता ६।
जे देवा कालं सुकालं महाकालं अंजणं रिठं सालं समाणं दुमं महादुमं विसालं सुसालं पउमं पउमगुम्मं कुमुदं कुमुदगुम्म नलिणं नलिणगुम्मं पुंडरीयं 15 पुंडरीयगुम्मं सहस्सारवडेंसगं विमाणं देवत्ताते उववण्णा तेसि णं देवाणं [उक्कोसेणं ] अट्ठारस सागरोवमाइं ठिती पण्णत्ता ७।
[३] ते णं देवा अट्ठारसहिं अद्धमासेहिं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा ११ तेसि णं देवाणं अट्ठारसहिं वाससहस्सेहिं आहारट्टे
समुप्पजति । 20 संतेगतिया [भवसिद्धिया जीवा जे अट्ठारसहिं भवग्गहणेहिं सिज्झिस्संति जाव अंतं करेस्संति ३।
[टी०] अथाष्टादशस्थानकम्, इह चाष्टौ सूत्राणि स्थितिसूत्रेभ्योऽर्वाक् सुगमानि च. नवरं बंभे त्ति ब्रह्मचर्यम्, तथौदारिककामभोगान् मनुष्य-तिर्यक्सम्बन्धिविषयान्, तथा दिव्यकामभोगान् देवसम्बन्धिन इत्यर्थः । तथा सखुड्डग-वियत्ताणं ति सह
१
मई अटी० ॥