________________
अष्टादशस्थानकम ।
सूक्ष्मसम्परायात् परे न बध्नन्त्येता इत्यर्थः । सामानादीनि सप्तदश विमाननामानीति || १ ||
सू० १८] [१] अट्ठारसविहे बंभे पण्णत्ते, तंजहा- ओरालिए कामभोगे णेव सयं मणेणं सेवइ, नो वि अण्णं मणेणं सेवावेइ, मणेणं सेवंतं पि अण्णं न समणुजाणड, ओरालिए कामभोगे णेव सयं वायाए सेवति, नो 5 वि अण्णं वायाए सेवावेइ, वायाए सेवंतं पि अण्णं न समणुजाणइ, ओरालिए कामभाग व सयं कायेणं सेवइ, णो वि अण्णं काएणं सेवावेड़, काएणं सेवंतं पि अण्णं न समणुजाणति, दिव्वे कामभोगे णेव सयं मणेणं सेवति, तह चव णव आलावगा | __अरहतो णं अरिट्ठनेमिस्स अट्ठारस समणसाहस्सीओ उक्कोसिया समणसंपदा 10 होत्था ।
समणणं भगवता महावीरेणं समणाणं णिग्गंथाणं सखुड्डय-वियत्ताणं अट्ठारस ठाणा पण्णत्ता, तंजहावयछक्क ६ कायछक्कं १२, अकप्पो १३ गिहिभायणं १४ । पलियंक १५ निसिजा य १६, सिणाणं १७ सोभवजणं १८ ।।१६।। ३। 15
आयारस्स णं भगवतो सचूलियागस्स अट्ठारस पयसहस्साई पयग्गेणं पण्णत्ताई ४।
बंभीए णं लिवीए अट्ठारसविहे लेखविहाणे पण्णत्ते, तंजहा- बंभी, जवणालिया, दासऊरिया, खरोट्ठिया, पुक्खरसाविया, पहाराइया, उच्चत्तरिया, अक्खरपुट्ठिया, भोगवयता, वेयणतिया, णिण्हइया, अंकलिवि, गणियलिवि, 20 गंधव्वलिवि, आदंसलिवी, माहेसरलिवि, दमिडलिवि, पोलिंदि[लिवि] ५।
अत्थिणत्थिप्पवायस्स णं पुव्वस्स अट्ठारस वत्थू पण्णत्ता ६। धूमप्पभा णं पुढवी अट्ठारसुत्तरं जोयणसयसहस्सं बाहल्लेणं पण्णत्ता ७।
१. दशवकालिकनियुक्तो षष्ठऽध्ययनेऽपि गाथय वर्तत २६८ तमी ।।