SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ अष्टादशस्थानकम । सूक्ष्मसम्परायात् परे न बध्नन्त्येता इत्यर्थः । सामानादीनि सप्तदश विमाननामानीति || १ || सू० १८] [१] अट्ठारसविहे बंभे पण्णत्ते, तंजहा- ओरालिए कामभोगे णेव सयं मणेणं सेवइ, नो वि अण्णं मणेणं सेवावेइ, मणेणं सेवंतं पि अण्णं न समणुजाणड, ओरालिए कामभोगे णेव सयं वायाए सेवति, नो 5 वि अण्णं वायाए सेवावेइ, वायाए सेवंतं पि अण्णं न समणुजाणइ, ओरालिए कामभाग व सयं कायेणं सेवइ, णो वि अण्णं काएणं सेवावेड़, काएणं सेवंतं पि अण्णं न समणुजाणति, दिव्वे कामभोगे णेव सयं मणेणं सेवति, तह चव णव आलावगा | __अरहतो णं अरिट्ठनेमिस्स अट्ठारस समणसाहस्सीओ उक्कोसिया समणसंपदा 10 होत्था । समणणं भगवता महावीरेणं समणाणं णिग्गंथाणं सखुड्डय-वियत्ताणं अट्ठारस ठाणा पण्णत्ता, तंजहावयछक्क ६ कायछक्कं १२, अकप्पो १३ गिहिभायणं १४ । पलियंक १५ निसिजा य १६, सिणाणं १७ सोभवजणं १८ ।।१६।। ३। 15 आयारस्स णं भगवतो सचूलियागस्स अट्ठारस पयसहस्साई पयग्गेणं पण्णत्ताई ४। बंभीए णं लिवीए अट्ठारसविहे लेखविहाणे पण्णत्ते, तंजहा- बंभी, जवणालिया, दासऊरिया, खरोट्ठिया, पुक्खरसाविया, पहाराइया, उच्चत्तरिया, अक्खरपुट्ठिया, भोगवयता, वेयणतिया, णिण्हइया, अंकलिवि, गणियलिवि, 20 गंधव्वलिवि, आदंसलिवी, माहेसरलिवि, दमिडलिवि, पोलिंदि[लिवि] ५। अत्थिणत्थिप्पवायस्स णं पुव्वस्स अट्ठारस वत्थू पण्णत्ता ६। धूमप्पभा णं पुढवी अट्ठारसुत्तरं जोयणसयसहस्सं बाहल्लेणं पण्णत्ता ७। १. दशवकालिकनियुक्तो षष्ठऽध्ययनेऽपि गाथय वर्तत २६८ तमी ।।
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy