________________
४८
आचार्यश्रीअभयदवसूरिविरचितीकासहित समवायाङ्गसत्र
वा, तथा निश्चयकथा पञ्चमी, सा चापवादकथा पर्यायास्तिकनयकथा वेति, तत्राद्यास्तिस्रः कथा: श्रमणीवजैः सह करोति, श्रमणीभिस्तु सह कुर्वन् प्रायश्चित्ती. चतुर्थवेलायां चालो चयन्नपि विसम्भोगार्ह इति रूपकद्वयस्य संक्षेपार्थ :, विस्तरार्थस्तु निशीथपञ्चमोद्देशकभाष्यादवसेय इति । 5 तथा दुवालसायते किइकम्मे त्ति द्वादशावर्त कृतिकर्म वन्दनकं प्रज्ञप्तम् । द्वादशावर्त्ततामेवास्यानुवदन् शेषांश्च तद्धर्मानभिधित्सुः रूपकमाह- दुओणएत्यादि । अवनतिरवनतम् उत्तमाङ्गप्रधानं प्रणमनमित्यर्थः, द्वे अवनते यस्मिंस्तद् व्यवनतम्. तत्रैकं यदा प्रथममेव इच्छामि खमासमणो ! वंदिउं जावणिज्जाए निसीहियाए' त्ति
अभिधायावग्रहानुज्ञापनायावनमति, द्वितीय पुनर्यदाऽवग्रहानुज्ञापनायैवावनमतीति । 10 यथाजातं श्रमणत्वभवनलक्षणं जन्माश्रित्य योनिनिष्क्रमणलक्षणं च. तत्र रजोहरणमुखस्त्रिका-चोलपट्टमात्रया श्रमणो जातो रचितकरपुटस्तु यान्या निर्गतः, एवभूत एव वन्दते. तदव्यतिरेकाच्च यथाजातं भण्यते कृतिकर्म वन्दनकम, बारसावयं ति द्वादशाऽऽवर्ताः सूत्राभिधानगर्भाः कायव्यापारविशेषा: यतिजनप्रसिद्धा यस्मिंस्तद
द्वादशावर्त्तम् । तथा चउसिरं ति चत्वारि शिरांसि यस्मिंस्तच्चतुःशिर:. प्रथमप्रविष्टस्य 15 क्षामणाकाले शिष्याचार्यशिरोद्वयं पुनरपि निष्क्रम्य प्रविष्टस्य द्वयमेवेति भावना । तथा
तिहि गत्तं ति तिसृभिर्गुप्तिभिर्गप्तम्, पाठान्तरेऽपि तिसभिः शद्धं गप्तिभिरेवेति । तथा
१. सभागविषय निशीथभाष्य पञ्चम उद्देशक २०६९ त: २५५८ पर्यन्तास गाथास विस्तरेण वर्णनमस्ति !। २. सावते ख०।। ३. साययं जेर १५.२ ।। ४. न्तरे तुजेर हे१.२। दोणदं तु जधाजादं बारसावत्तमेव य। चदस्सिरं तिसद्ध च किदियम्म पउंजदे ।।६०३।। दोणदं.- अवनतो पञ्चनमस्कारादावकावनतिभूमिसंस्पर्शम्तथा चर्विंशतिस्तवादा द्वितीयाऽवनति: शरीग्नमनम, द्व अवनती, जहाजादं- यथाजात जातरूपसदशं क्रोधमानमायासगादिहितम । बारसावत्तमव य द्वादशावता एवं च पञ्चनमस्काराच्चारणादो मनोवचनकायाना संयमनानि शुभयोगवत्तयत्रय आवत्तांस्तथा पञ्चनस्कारसमाप्तो मनावचनकायाना शुभवत्तयस्त्रीण्यन्यान्यावर्तनानि तथा चतुर्विंशतिस्तवादी मनावचनकाया: शभवत्तयखीण्यपगण्यावर्त्तनानि तथा चावंशतिस्तवसमाप्तो शुभमनावचनकायवृत्तयत्रीण्यावर्त्तनान्येवं द्वादशधा मनोवचनकायवृत्तया द्वादशावर्ता भवति. अथवा चतसृषु दिक्ष चत्वारः प्रणामा एकस्मिन भ्रमणे एवं त्रिषु भ्रमणेषु द्वादश भवन्ति, चदस्सिरं चत्वारि शिगसि पञ्चनमस्कारस्यादावन्ते च करमुकुलाकितशिर:करणं तथा चतुर्विंशतिस्तवस्यादावन्ते च करमुकुलाङ्कितशिर:करणमव चत्वारि शिरांसि भवन्ति, त्रिशुद्ध मनोवचनकायशुद्ध क्रियाकर्म प्रयुक्त कराति । द्वे अवनती यस्मिंस्तत व्यवति क्रियाकर्म. द्वादशावर्ताः यस्मिंस्तत द्वादशावर्त्तम, मनोवचनकायशुद्धया चत्वारि शिरांसि यस्मिन् तत् चतुः शिर क्रियाकर्मव विशिष्ट यथाजातं क्रियाकर्म प्रयजीतेति ।।६०३।।" ... इति मूलाचारस्य वसुनन्दिटीकायाम् ।।