SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ४८ आचार्यश्रीअभयदवसूरिविरचितीकासहित समवायाङ्गसत्र वा, तथा निश्चयकथा पञ्चमी, सा चापवादकथा पर्यायास्तिकनयकथा वेति, तत्राद्यास्तिस्रः कथा: श्रमणीवजैः सह करोति, श्रमणीभिस्तु सह कुर्वन् प्रायश्चित्ती. चतुर्थवेलायां चालो चयन्नपि विसम्भोगार्ह इति रूपकद्वयस्य संक्षेपार्थ :, विस्तरार्थस्तु निशीथपञ्चमोद्देशकभाष्यादवसेय इति । 5 तथा दुवालसायते किइकम्मे त्ति द्वादशावर्त कृतिकर्म वन्दनकं प्रज्ञप्तम् । द्वादशावर्त्ततामेवास्यानुवदन् शेषांश्च तद्धर्मानभिधित्सुः रूपकमाह- दुओणएत्यादि । अवनतिरवनतम् उत्तमाङ्गप्रधानं प्रणमनमित्यर्थः, द्वे अवनते यस्मिंस्तद् व्यवनतम्. तत्रैकं यदा प्रथममेव इच्छामि खमासमणो ! वंदिउं जावणिज्जाए निसीहियाए' त्ति अभिधायावग्रहानुज्ञापनायावनमति, द्वितीय पुनर्यदाऽवग्रहानुज्ञापनायैवावनमतीति । 10 यथाजातं श्रमणत्वभवनलक्षणं जन्माश्रित्य योनिनिष्क्रमणलक्षणं च. तत्र रजोहरणमुखस्त्रिका-चोलपट्टमात्रया श्रमणो जातो रचितकरपुटस्तु यान्या निर्गतः, एवभूत एव वन्दते. तदव्यतिरेकाच्च यथाजातं भण्यते कृतिकर्म वन्दनकम, बारसावयं ति द्वादशाऽऽवर्ताः सूत्राभिधानगर्भाः कायव्यापारविशेषा: यतिजनप्रसिद्धा यस्मिंस्तद द्वादशावर्त्तम् । तथा चउसिरं ति चत्वारि शिरांसि यस्मिंस्तच्चतुःशिर:. प्रथमप्रविष्टस्य 15 क्षामणाकाले शिष्याचार्यशिरोद्वयं पुनरपि निष्क्रम्य प्रविष्टस्य द्वयमेवेति भावना । तथा तिहि गत्तं ति तिसृभिर्गुप्तिभिर्गप्तम्, पाठान्तरेऽपि तिसभिः शद्धं गप्तिभिरेवेति । तथा १. सभागविषय निशीथभाष्य पञ्चम उद्देशक २०६९ त: २५५८ पर्यन्तास गाथास विस्तरेण वर्णनमस्ति !। २. सावते ख०।। ३. साययं जेर १५.२ ।। ४. न्तरे तुजेर हे१.२। दोणदं तु जधाजादं बारसावत्तमेव य। चदस्सिरं तिसद्ध च किदियम्म पउंजदे ।।६०३।। दोणदं.- अवनतो पञ्चनमस्कारादावकावनतिभूमिसंस्पर्शम्तथा चर्विंशतिस्तवादा द्वितीयाऽवनति: शरीग्नमनम, द्व अवनती, जहाजादं- यथाजात जातरूपसदशं क्रोधमानमायासगादिहितम । बारसावत्तमव य द्वादशावता एवं च पञ्चनमस्काराच्चारणादो मनोवचनकायाना संयमनानि शुभयोगवत्तयत्रय आवत्तांस्तथा पञ्चनस्कारसमाप्तो मनावचनकायाना शुभवत्तयस्त्रीण्यन्यान्यावर्तनानि तथा चतुर्विंशतिस्तवादी मनावचनकाया: शभवत्तयखीण्यपगण्यावर्त्तनानि तथा चावंशतिस्तवसमाप्तो शुभमनावचनकायवृत्तयत्रीण्यावर्त्तनान्येवं द्वादशधा मनोवचनकायवृत्तया द्वादशावर्ता भवति. अथवा चतसृषु दिक्ष चत्वारः प्रणामा एकस्मिन भ्रमणे एवं त्रिषु भ्रमणेषु द्वादश भवन्ति, चदस्सिरं चत्वारि शिगसि पञ्चनमस्कारस्यादावन्ते च करमुकुलाकितशिर:करणं तथा चतुर्विंशतिस्तवस्यादावन्ते च करमुकुलाङ्कितशिर:करणमव चत्वारि शिरांसि भवन्ति, त्रिशुद्ध मनोवचनकायशुद्ध क्रियाकर्म प्रयुक्त कराति । द्वे अवनती यस्मिंस्तत व्यवति क्रियाकर्म. द्वादशावर्ताः यस्मिंस्तत द्वादशावर्त्तम, मनोवचनकायशुद्धया चत्वारि शिरांसि यस्मिन् तत् चतुः शिर क्रियाकर्मव विशिष्ट यथाजातं क्रियाकर्म प्रयजीतेति ।।६०३।।" ... इति मूलाचारस्य वसुनन्दिटीकायाम् ।।
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy