________________
[म० १३
त्रयोदशस्थानकम ।
दपवेसं ति द्वौ प्रवेशौ यस्मिंस्तद् द्विप्रवेशम्, तत्र प्रथमोऽवग्रहमनुज्ञाप्य प्रविशतो द्वितीयः पुनर्निर्गत्य प्रविशत इति । एगनिक्खमणं ति एकनिष्क्रमणमवग्रहादावश्यिक्या निर्गच्छतः, द्वितीयवेलायां ह्यवग्रहान्न निर्गच्छति. पादपतित एव सूत्रं समापयतीति । ___ तथा विजया राजधानी असङ्ख्याततमे जम्बूद्वीपे आद्यजम्बूद्वीपविजयाभिधानपूर्वद्वाराधिपस्य विजयाभिधानस्य पल्योपमस्थितिकस्य देवस्य सम्बन्धिनीति । तथा 5 रामो नवमो बलदेव: देवत्तिं गए त्ति देवत्वं पञ्चमदेवलोकदेवत्वं गतः । तथा सर्वजघन्या रात्रिरुत्तरायणपर्यन्ताहोरात्रस्य रात्रिः, सा च द्वादशमौहूर्तिका चतुर्विंशतिर्घाटकाप्रमाणा, एवं दिवसो वि त्ति सर्वजघन्यो द्वादशमौहूर्तिक एवेत्यर्थः, स च दक्षिणायनपर्यन्तदिवस इति । ___ महेन्द्र-महेन्द्रध्वज-कम्बु-कम्बुग्रीवादीनि त्रयोदश विमानानीति ॥१२॥ 10
[सू० १३] [१] तेरस किरियट्ठाणा पण्णत्ता, तंजहा- अट्ठादंडे, अणट्ठादंडे, हिंसादंडे, अकम्हादंडे, दिट्ठिविपरियासियादंडे, मुसावायवत्तिए, अदिन्नादाणवत्तिए, अज्झथिए, माणवत्तिए, मित्तदोसवत्तिए, मायावत्तिए, लोभवत्तिए, इरिआवहिए णामं तेरसमे १।
सोहम्मीसाणेसु कप्पेसु तेरस विमाणपत्थडा पण्णत्ता २। सोहम्मवडेंसगे णं विमाणे णं अद्धतेरस जोयणसतसहस्साई आयामविक्खंभेणं पण्णत्ते ३। एवं ईसाणवडेंसगे वि ४|
जलयरपंचेंदियतिरिक्खजोणियाणं अद्धतेरस जातिकुलकोडीजोणिपमुहसतसहस्सा पण्णत्ता ५। पाणाउस्स णं पुव्वस्स तेरस वत्थू पण्णत्ता ६।
20 गब्भवकंतिअपंचेंदिअतिरिक्खजोणिआणं तेरसविहे पओगे पण्णत्ते, तंजहासच्चमणपओगे मोसमणपओगे सच्चामोसमणपओगे असच्चामोसमणपओगे सच्चवतिपओगे मोसवतिपओगे सच्चामोसवतिपओगे असच्चामोसवतिपओगे १ देवत्तिगय त्ति जे१.२ ।। २. इतः परं लोकप्रसिद्ध्या सातिरेक इति खमू० मध्येऽधिकः पाठः । जेर मध्ये त 'लोकप्रसिद्धा सातिरेका साऽन्या इति पत्रस्य अन्तराले =Margin मध्य] पूरितः पाठः ।।
15