________________
३८
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे [३] इमीसे णं रतणप्पभाए पुढवीए अत्थेगतियाणं नेरइयाणं एक्कारस पलिओवमाई ठिती पण्णत्ता १। ___पंचमाए पुढवीए [अत्थेगतियाणं नेरइयाणं एक्कारस सागरोवमाइं ठिती
पण्णत्ता २। 5 असुरकुमाराणं देवाणं अत्थेगतियाणं एक्कारस पलिओवमाई ठिती पण्णत्ता ३॥
सोहम्मीसाणेसु कप्पेसु [अत्थेगतियाणं देवाणं] एक्कारस पलिओवमाई ठिती पण्णत्ता ४|
लंतए कप्पे अत्थेगतियाणं देवाणं एक्कारस सागरोवमाइं ठिती पण्णत्ता ५। 10 जे देवा बंभं सुबंभं बंभावत्तं बंभप्पभं बंभकंतं बंभवण्णं बंभलेसं बंभज्झयं बंभसिंगं बंभसिटुं बंभकूडं बंभुत्तरवडेंसगं विमाणं देवत्ताते उववण्णा तेसि णं देवाणं [उक्कोसेणं ] एक्कारस सागरोवमाई ठिती पण्णत्ता ६।
[४] ते णं देवा एकारसण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा १। तेसि णं देवाणं एक्कारसण्हं वाससहस्साणं 15 आहारट्ठे समुप्पजति । ___ संतेगतिया भवसिद्धिया जीवा जे एक्कारसहिं भवग्गहणेहिं सिज्झिस्संति जाव सव्वदुक्खाणं अंतं करेस्संति ३।
[टी०] अथैकादशस्थानम्, तदपि गतार्थम्, नवरमिह प्रतिमाद्यर्थानि सूत्राणि सप्त, स्थित्याद्यर्थानि तु नवेति, तत्रोपासते सेवन्ते श्रमणान् ये ते उपासका: श्रावकाः. तेषां 20 प्रतिमा: प्रतिज्ञाः अभिग्रहा: उपासकप्रतिमाः । तत्र दर्शनं सम्यक्त्वम्, तत् प्रतिपन्नः
श्रावको दर्शनश्रावकः, इह च प्रतिमानां प्रक्रान्तत्वेऽपि प्रतिमा-प्रतिमावतोरभेदोपचारात् प्रतिमावतो निर्देशः कृतः, एवमुत्तरपदेष्वपि, अयमत्र भावार्थ:- सम्यग्दर्शनस्य शङ्कादिशल्यरहितस्याणुव्रतादिगुणविकलस्य योऽभ्युपगमः सा प्रतिमा प्रथमेति । तथा
कृतम् अनुष्ठितं व्रतानाम् अणुव्रतादीनां कर्म तच्छ्रवण-ज्ञान-वाञ्छा-प्रतिपत्तिलक्षणं 25 येन प्रतिपन्नदर्शनेन स कृतव्रतकर्मा प्रतिपन्नाणुव्रतादिरिति भावः, इयं द्वितीया । तथा