SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ एकादशस्थानकम् । म० ११ सर्वदःखप्रहाणायेति. इदं तु केवलिमरणं सर्वोत्तमसमाधिस्थानमेवेति दशममिति । तथा अकर्मभूमिकानां भोगभूमिजन्मनां मनुष्याणां दशविधा रुक्ख त्ति कल्पवृक्षाः उवभोगत्ताए त्ति उपभोग्यत्वाय उवत्थिय त्ति उपस्थिता उपनता इत्यर्थः । तत्र मत्ताङ्गका: मद्यकारणभूताः । भिंग त्ति भाजनदायिनः । तड़ियंग त्ति तूर्याङ्गसम्पादकाः । दीव त्ति दीपशिखा: प्रदीपकार्यकारिणः । जोइ त्ति ज्योतिः अग्निः, तत्कार्यकारिण 5 इति । चित्तंग त्ति चित्राङ्गाः पुष्पदायिनः । चित्ररसा भोजनदायिनः। मण्यङ्गा: आभरणदायिनः । गेहाकारा: भवनत्वेनोपकारिणः । अणियण त्ति, अनग्नत्वं सवस्त्रत्वम. तद्धतुत्वादनना इति । घोषादीन्येकादश विमाननामानीति ॥१०॥ [सू० ११] [१] एक्कारस उवासगपडिमातो पण्णत्तातो, तंजहा- दंसणसावए १, कतव्वयकम्मे २, सामातियकडे ३, पोसहोववासणिरते ४, दिया बंभयारी, 10 रत्तिं परिमाणकडे ५, दिआ वि राओ वि बंभयारी, असिणाती, विअडभोती, मोलिकडे ६, सचित्तपरिण्णाते ७, आरंभपरिण्णाते ८, पेसपरिण्णाते ९, उद्दिभत्तपरिणाते १०, समणभूते यावि भवति समणाउसो ११ । । [२] लोगंताओ णं एक्कारसहिं एक्कारेहिं जोयणसतेहिं अबाहाए जोतिसंते पण्णत्ते । 15 जंबुद्दीवे दीवे मंदरस्स पव्वतस्स एक्कारसहिं एक्कवीसेहिं जोयणसतेहिं [अबाहाए] जोतिसे चारं चरति ३। समणस्स णं भगवतो महावीरस्स एक्कारस गणहरा होत्था, तंजहा- इंदभूती अग्गिभूती वायुभूती वियत्ते सुहम्मे मंडिते मोरियपुत्ते अकंपिते अयलभाया मेतजे पभासे ४॥ 20 मूलनक्खत्ते एक्कारसतारे पण्णत्ते ५। हेट्ठिमगेवेज्जगाणं देवाणं एक्कारसुत्तरं गेवेजविमाणसतं भवति त्ति मक्खायं ६। मंदरे णं पव्वते धरणितलाओ सिहरतले एक्कारसभागपरिहीणे उच्चत्तेणं पण्णत्ते ७। १ भमकानां जे० हे.।।
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy