________________
5
10
15
20
आचार्य श्री अभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे
[३] इमीसे रयणप्पभाए पुढवीए अत्थेगतियाणं नेरइयाणं पंच पलितोवमातिं ठिती पण्णत्ता १ ।
तच्चाए णं पुढवीए अत्थेगतियाणं नेरइयाणं पंच सागरोवमातिं ठती
२०
पण्णत्ता २।
असुरकुमाराणं देवाणं अत्थेगतियाणं पंच पलितोवमातिं ठिती पण्णत्ता ३ । सोहम्मीसाणेसु कप्पेसु अत्थेगतियाणं देवाणं पंच पलितोवमातिं ठती
पण्णत्ता ४|
सणकुमार - माहिंदेसु कप्पेसु अत्थेगतियाणं देवाणं पंच सागरोवमातिं ठिती पण्णत्ता ५।
जे देवा वायं सुवायं वातावत्तं वातप्पभं वातकंतं वातवण्णं वातलेसं वातज्झयं वातसिंगं वातसिद्धं वातकूडं वाउत्तरवडेंसगं सूरं सुसूरं सूरावत्तं सूरप्पभं सूरकंतं सूरवण्णं सूरलेसं सूरज्झयं सूरसिंगं सूरसिहं सूरकूडं सूरुत्तरवडेंसगं विमाणं देवत्ता उववण्णा तेसि णं देवाणं उक्कोसेणं पंच सागरोवमातिं ठिती पण्णत्ता ६ |
[४] ते णं देवा पंचहं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंत वा नीससंति वा १। तेसि णं देवाणं पंचहिं वाससहस्सेहिं आहारट्ठे समुप्पज्जति
२।
संगतिया भवसिद्धिया जीवा [जे] पंचहिं भवग्गहणेहिं सिज्झिस्संति जाव अंतं करेस्संति ३ |
[टी०] पञ्चस्थानकमपि सुगमम्, नवरं क्रिया - महाव्रत-कामगुणाऽऽश्रव-संवरनिर्जरास्थान-समित्यस्तिकायार्थं सूत्राणामष्टकम्, नक्षत्रार्थं पञ्चकम् स्थित्यर्थं षट्कम्, उच्छ्वासाद्यर्थं त्रयमेवेति । क्रियाः व्यापारविशेषाः । तत्र कायेन निर्वृत्ता कायिकी, कायचेष्टेत्यर्थः । अधिक्रियते आत्मा नरकादिषु येन तदधिकरणम्, तेन निर्वृत्ता आधिकरणिकी खड्गादिनिर्वर्त्तनादिलक्षणेति । प्रद्वेषो मत्सरः, तेन निर्वृत्ता प्राद्वेषिकी।
१. तथा क्रिया: हेर ॥