________________
पञ्चस्थानकम् ।
[मू० ५] पुद्गलानां बन्धनम् आदानं बन्धः, तत्र प्रकृतयः कर्मणोऽशा भेदाः ज्ञानावरणीयादयोऽष्टौ, तासां बन्धः प्रकृतिबन्धः, तथा स्थिति: तासामवावस्थानं जघन्यादिभेदभिन्नम्, तस्या बन्धो निवर्त्तनं स्थितिबन्धः, तथा अनुभावो विपाकस्तीवादिभेदो रसः, तस्य बन्धोऽनुभावबन्धः, तथा जीवप्रदेशेषु कर्मप्रदेशानामनन्तानन्तानां प्रतिप्रकृति प्रतिनियतपरिमाणानां बन्ध: सम्बन्धनं प्रदेशबन्ध इति । तथा कृष्टि-सुकृष्ट्यादीनि 5 द्वादश विमानानि पूर्वोक्तविमाननामानुसारवन्तीति ।।४।।
सू० ५] [१] पंच किरियातो पण्णत्तातो, तंजहा- काइया अहिगरणिया पाओसिया पारितावणिया पाणातिवातकिरिया १।।
पंच महव्वया पण्णत्ता, तंजहा- सव्वातो पाणातिवातातो वेरमणं, सव्वातो मुसावायातो वेरमणं, सव्वातो जाव परिग्गहाओ वेरमणं २। 10
पंच कामगुणा पण्णत्ता, तंजहा- सद्दा रूवा रसा गंधा फासा ३। पंच आसवदारा पण्णत्ता, तंजहा- मिच्छत्तं अविरति पमाए कसाए जोगा।
पंच संवरदारा पण्णत्ता, तंजहा- सम्मत्तं विरती अप्पमादो अकसायया अजोगया ५।
15 पंच निजरट्ठाणा पण्णत्ता, तंजहा- पाणातिवातातो वेरमणं, मसावायातो वेरमणं, अदिण्णादाणातो वेरमणं, मेहणातो वेरमणं, परिग्गहातो वेरमणं ६।
पंच समितीतो पण्णत्ताओ, तंजहा- इरियासमिती, भासासमिती, एसणासमिती, आयाणभंडनिक्खेवणासमिती, उच्चार-पासवण-खेलसिंघाण-जल्लपारिट्ठावणिया समिती ७।।
20 पंच अत्थिकाया पण्णत्ता, तंजहा- धम्मत्थिकाए अधम्मत्थिकाए आगासत्थिकाए जीवत्थिकाए पोग्गलत्थिकाए ८।। [२] रोहिणीनक्खत्ते पंचतारे पण्णत्ते । पुणव्वसु नक्खत्ते पंचतारे पण्णत्ते । हत्थे नक्खत्ते पंचतारे पण्णत्ते ३॥ विसाहानक्खत्ते पंचतारे पण्णत्ते ४। धणिट्ठानक्खत्ते पंचतारे पण्णत्ते ५।
25