________________
१८
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे
तच्चाए णं पुढवीए अत्थेगतियाणं नेरइयाणं चत्तारि सागरोवमातिं ठिती पण्णत्ता २।
असुरकुमाराणं देवाणं अत्थेगतियाणं चत्तारि पलितोवमातिं ठिती पण्णत्ता ३।
सोहम्मीसाणेसु कप्पेसु अत्थेगतियाणं देवाणं चत्तारि पलितोवमाइं ठिती 5 पण्णत्ता ४॥
सणंकुमार-माहिंदेसु कप्पेसु अत्थेगतियाणं देवाणं चत्तारि सागरोवमातिं ठिती पण्णत्ता ५।
जे देवा किटिं सुकिट्टि किट्ठियावत्तं किट्टिप्पभं किट्ठिजुत्तं किट्ठिवण्णं किट्ठिलेसं किट्ठिज्झयं किट्ठिसिंग किट्ठिसिटुं किट्ठिकूडं किट्ठत्तरवडेंसगं विमाणं 10 देवत्ताते उववण्णा तेसि णं देवाणं उक्कोसेणं चत्तारि सागरोवमातिं ठिती पण्णत्ता ६।
[४] ते णं देवा चउण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा १। तेसि णं देवाणं चउहिं वाससहस्सेहिं आहारट्टे समुप्पजति २।
अत्थेगतिया भवसिद्धिया जीवा जे चउहिं भवग्गहणेहिं सिज्झिस्संति जाव 15 सव्वदुक्खाणं अंतं करेस्संति ३।
[टी०] चतु:स्थानकमपि सुगममेव, नवरं कषाय-ध्यान-विकथा-सञ्ज्ञा-बन्धयोजनार्थं सूत्राणां षट्कम्, नक्षत्रार्थं त्रयम्, स्थित्यर्थं षट्कम्, शेषं तथैव । अन्तर्मुहूर्त यावच्चित्तस्यैकाग्रता योगनिरोधश्च ध्यानम्, तत्राऽऽत्र्तं मनोज्ञा-ऽमनोज्ञवस्तुवियोगसंयोगादिनिबन्धनचित्तविक्लवलक्षणम्, रौद्रं हिंसा-ऽनृत-चौर्य-धनसंरक्षणाभि20 सन्धानलक्षणम्, धर्म्यमाज्ञादिपदार्थस्वरूपपर्यालोचनैकाग्रता, शुक्लं पूर्वगतश्रुतालम्बनन मनसोऽत्यन्तस्थिरता योगनिरोधश्चेति । तथा विरुद्धाश्चारित्रं प्रति स्त्र्यादिविषयाः कथा विकथाः । तथा सञ्जा: असातवेदनीय-मोहनीयकर्मोदयसम्पाद्या आहाराभिलाषादिरूपाश्चेतनाविशेषाः । तथा सकषायत्वाज्जीवस्य कर्मणो योग्यानां
१. तथैव च । अन्त खं० ।। २. 'भिधान जे१ ११ ।। ३. "तावलम्ब' जे२ ।। ४. 'सकषायत्वाज्जीवः कर्मणो योग्यान पदलानादत्त स बन्धः" इति तत्त्वार्थसूत्रे ८२।।