SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ [सू० १४८ दृष्टिवादस्वरूपम् । २५३ अणेगेत्यादि. तत्र कुलकरगण्डिकासु कुलकराणां विमलवाहनादीनां पूर्वजन्माद्यभिधीयत इति. एवं शेषास्वपि अभिधानवशतो भावनीयम्, यावत् चित्रान्तरगण्डिका:, नवरं दशार्हाः समुद्रविजयादयो दश वसुदेवान्ताः । तथा चित्रा अनेकार्था अन्तरे ऋषभा-ऽजिततीर्थकरान्तरे गण्डिका एकवक्तव्यतार्थाधिकारानुगता, ततश्च चित्राश्च ता अन्तरगण्डिकाश्च चित्रान्तरगण्डिकाः, एतदुक्तं भवति- ऋषभा-ऽजिततीर्थकरान्तरे 5 तद्वंशजभूपतीनां शेषगतिगमनव्युदासेन शिवगमना-ऽनुत्तरोपपातप्राप्तिप्रतिपादिकाचित्रान्तरगण्डिका इति, ताश्च चोद्दस लक्खा सिद्धा निवईणेक्को य होइ सव्वट्टे । एवेक्केकट्ठाणे पुरिसजुगा हुंतऽसंखेजा ।। [ ] इत्यादिना ग्रन्थेन नन्दिटीकायामभिहितास्तत एवावधार्याः, इह सूत्रगमनिकामात्रस्य 10 विवक्षितत्वादिति, शेष सूत्रसिद्धमा निगमनात्, नवरं संखेज्जा वत्थु त्ति पञ्चविंशत्युत्तरे द्वे शते, संखेजा चूलवत्थु त्ति चतुस्त्रिंशत् ॥१२॥ [सू० १४८] इच्चेतं दुवालसंगं गणिपिडगं अतीते काले अणंता जीवा आणाए विराहेत्ता चाउरंतं संसारकंतारं अणुपरियटिंसु, इच्चेतं दुवालसंगं गणिपिडगं पडुप्पन्ने काले परित्ता जीवा आणाए विराहेत्ता चाउरतं संसारकंतारं 15 अणुपरियटुंति, इच्चेतं दुवालसंगं गणिपिडगं अणागते काले अणंता जीवा आणाए विराहेत्ता चाउरतं संसारकंतारं अणुपरियट्टिस्संति । इच्चेतं दवालसंगं गणिपिडगं अतीते काले अणंता जीवा आणाए आराहेत्ता चाउरंतं संसारकंतारं वितिवतिंसु, एवं पडुपण्णे वि, अणागते वि । दुवालसंगे णं गणिपिडगे ण कयाति ण आसी, ण कयाति णत्थि, ण 20 कयाति ण भविस्सइ, भुविं च भवति य भविस्सति य, धुवे णितिए सासते अक्खए अव्वए अवट्टिते णिच्चे । से जहाणामए पंच अत्थिकाया ण कयाइ ण आसि, ण कयाइ णत्थी, ण कयाइ ण भविस्संति, भुविं च भवंति १. नन्दीसूत्रस्य चूर्णी हारिभत्र्यां च वृत्तौ चोद्दस... ... आदय एकविंशतिगाथा उद्धृता वर्तन्ते । ताश्च तत्रैव जिज्ञासुभिद्रष्टव्याः ।।
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy