________________
२५२
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे तित्थकरगंडियाओ गणधरगंडियाओ चक्कवट्टिगंडियाओ दसारगंडियाओ बलदेवगंडियाओ वासुदेवगंडियाओ हरिवंसगंडियाओ भद्दबाहगंडियाओ तवो कम्मगंडियाओ चित्तं तरगंडियाओ ओसप्पिणिगंडियाओ
उस्सप्पिणिगंडियाओ अमर-नर-तिरिय-निरयगतिगमणविविह5 परियट्टणाणुयोगे, एवमातियातो गंडियातो आघविजंति पण्णविजंति परूविजंति [दंसिर्जति निदंसिर्जति उवदंसिर्जति] । सेत्तं गंडियाणुओगे ।
[६] से किं तं चूलियाओ ? जण्णं आइल्लाणं चउण्हं पुव्वाणं चूलियाओ, सेसाइं पुव्वाइं अचूलियाई । सेत्तं चूलियाओ ।
[७] दिट्ठिवायस्स णं परित्ता वायणा, संखेजा अणुओगदारा जाव संखेजातो 10 निजुत्तीओ । से णं अंगठ्ठताए बारसमे अंगे, एगे सुतक्खंधे, चोद्दस पुव्वाई,
संखेजा वत्थू, संखेजा चूलवत्थू, संखेजा पाहुडा, संखेजा पाहुडपाहुडा, संखेजातो पाहुडियातो, संखेजातो पाहुडपाहुडियातो, संखेजाणि पयसयसहस्साणि पदग्गेणं, संखेजा अक्खरा, अणंता गमा, अणंता पज्जवा,
परित्ता तसा, अणंता थावरा, सासता कडा णिबद्धा णिकाइया जिणपण्णत्ता 15 भावा आघविजंति पण्णविजंति परूविजंति दंसिज्जति निदंसिजंति
उवदंसिजति । एवंणाते, एवं विण्णाते, एवं चरणकरणपरूवणा आघविज्जति। सेत्तं दिट्ठिवाते । सेत्तं दुवालसंगे गणिपिडगे ।
[टी०] से किं तमित्यादि, अनुरूपोऽनुकूलो वा योगोऽनुयोग: सूत्रस्य निजेनाभिधेयेन सार्द्धमनुरूपः सम्बन्ध इत्यर्थः, स च द्विविधः प्रज्ञप्तः, तद्यथा- मूलप्रथमानुयोगश्च 20 गण्डिकानुयोगश्च । से किं तमित्यादि, इह धर्मप्रणयनाद् मूलं तावत्तीर्थकराः, तेषां प्रथमसम्यक्त्वाप्तिलक्षणपूर्वभवादिगोचरोऽनुयोगो मूलप्रथमानुयोगः, तथा चाह- से किं तं मूलपढमाणुओगे इत्यादि सूत्रसिद्धं यावत् सेतं मूलपढमाणुओगे । से किं तमित्यादि इहैकवक्तव्यतार्थाधिकारानुगता वाक्यपद्धतयो गण्डिका उच्यन्ते तासामनुयोग: अर्थकथनविधिः गण्डिकानुयोगः, तथा चाह- गंडियाणुओगे १. दृश्यतां पृ० २१४ टि० १ ॥