________________
२५१
[सू० १४७
दृष्टिवादस्वरूपम् । सफला वर्ण्यन्ते, अप्रशस्ताश्च प्रमादादिकाः सर्वे अशुभफला वर्ण्यन्ते, अतोऽवन्ध्यम्, तस्य च परिमाणं षविंशतिः पदकोट्यः । प्राणायुादशम्, तत्राप्यायुःप्राणविधानं सर्वं सभेदमन्ये च प्राणा वर्णिताः, तत्परिमाणमेका पदकोटी षट्पञ्चाशच्च पदशतसहस्राणीति। क्रियाविशालं त्रयोदशम्, तत्र कायिक्यादयः क्रिया विशाल त्ति सभेदा: संयमक्रियाः छन्दः क्रियाविधानानि च वर्ण्यन्त इति क्रियाविशालम्, तत्पदपरिमाणं 5 नव पदकोट्यः । लोकबिन्दसारं च चतुर्दशम्, तच्चास्मिन् लोके श्रुतलोके वा बिन्दुरिवाक्षरस्य सर्वोत्तममिति, सर्वाक्षरसन्निपातप्रतिष्ठितत्वेन च लोकबिन्दुसारं भणितम्, तत्प्रमाणमर्द्धत्रयोदश पदकोट्य इति । ___ उप्पायपुव्वस्सेत्यादि कण्ठ्यम्, नवरं वस्तु नियतार्थाधिकारप्रतिबद्धो ग्रन्थविशेषोऽध्ययनवदिति, तथा चूडा इव चूडा, इह दृष्टिवादे परिकर्म-सूत्र-पूर्वगता- 10 ऽनुयोगोक्तानुक्तार्थसङ्ग्रहपरा ग्रन्थपद्धतयश्चूडा इति । सेत्तं पुव्वगते त्ति निगमनम् ।
[सू० १४७] [५] से किं तं अणुओगे ? अणुओगे दुविहे पण्णत्ते, तंजहामूलपढमाणुओगे य गंडियाणुओगे य । से किं तं मूलपढमाणुओगे ? मूलपढमाणुओगे एत्थ णं अरहंताणं भगवंताणं पुव्वभवा, देवलोगगमणाणि, आउं, चयणाणि, जम्मणाणि य, अभिसेया, रायवरसिरीओ, सीयाओ, 15 पव्वजाओ, तवा य, भत्ता, केवलणाणुप्पाता, तित्थपवत्तणाणि य, संघयणं, संठाणं, उच्चत्तं, आउं, वण्णविभागो, सीसा, गणा, गणहरा य, अज्जा, पवत्तिणीओ, संघस्स चउव्विहस्स जं वा वि परिमाणं, जिणा, मणपज्जव
ओहिणाणि-समत्तसुयणाणिणो य वादी अणुत्तरगती य जत्तिया, जत्तिया सिद्धा, पातोवगतो य जो जहिं जत्तियाई भत्ताइं छेयइत्ता अंतगडो मुणिवरुत्तमो, 20 तमरतोघविप्पमुक्का सिद्धिपहमणुत्तरं च पत्ता, एते अन्ने य एवमादी भावा पढमाणुओगे कहिया आघविजंति पण्णविजंति परूविजंति [दंसिजंति निदंसिर्जति उवदंसिर्जति]। सेत्तं मूलपढमाणुओगे । से किं तं गंडियाणुओगे? गंडियाणुओगे अणेगविहे पण्णत्ते, तंजहा- कुलकरगंडियाओ
१. सेतं जे२ ॥