SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ २१८ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे इति सूत्रार्थों, शेष कण्ठ्यं यावत् सेत्तं सूयगडे त्ति, नवरं त्रयस्त्रिंशदुद्देशनकाला: चउ ४ तिय ३ चउरो ४ दो २ दो २ एक्कारस चेव हुंति एक्कसरा । सत्तेव महज्झयणा एगसरा बीयसुयखंधे ॥ [ ] इत्यतो गाथातोऽवसेया इति । सू० १३८] से किं तं ठाणे ? ठाणेणं ससमया ठाविजंति, परसमया 5 ठाविजंति, ससमय-परसमया [ठाविजंति], जीवा ठाविजंति, अजीवा [ठाविजंति], जीवाजीवा [ठाविजंति], लोगो अलोगो लोगालोगो वा ठाविज्जति । ठाणेणं दव्व-गुण-खेत्त-काल-पज्जव पयत्थाणं । सेला सलिला य समुद्द सूर भवण विमाण आगरा णदीतो । णिधयो पुरिसज्जाया सरा य गोत्ता य जोतिसंचाला ॥६०।। 10 एक्कविधवत्तव्वयं दविह जाव दसविहवत्तव्वयं जीवाण पोग्गलाण य लोगट्ठाइं च णं परूवणया आघविजति जाव ठाणस्स णं परित्ता वायणा जाव संखेजा सिलोगा, संखेजातो संगहणीतो । से तं(णं) अंगठ्ठताए ततिए अंगे, एगे सुतक्खंधे, दस अज्झयणा, एक्कवीसं उद्देसणकाला, एक्कवीसं समुद्देसणकाला, बावत्तरिं पयसहस्साइं पदग्गेणं पण्णत्ते । संखेजा अक्खरा 15 जाव चरणकरणपरूवणया आघविजति । सेत्तं ठाणे । [टी०] से किं तं ठाणे इत्यादि, अथ किं तत् स्थानम् ?, तिष्ठन्त्यस्मिन् प्रतिपाद्यतया जीवादय इति स्थानम्, तथा चाह- ठाणेणमित्यादि, स्थानेन स्थाने वा जीवाः स्थाप्यन्ते यथावस्थितस्वरूपप्रतिपादनयेति हृदयम्, शेषं प्रायो निगदसिद्धमेव, नवरं ठाणेणमित्यस्य पुनरुच्चारणं सामान्येन पूर्वोक्तस्यैव स्थापनीयविशेषप्रतिपादनाय 20 वाक्यान्तरमिदमिति ज्ञापनार्थम्, तत्र दव्वगुणखेत्तकालपज्जव त्ति प्रथमाबहुवचनलोपाद् द्रव्य-गुण-क्षेत्र-काल-पर्यवा: पदार्थानां जीवादीनां स्थानेन स्थाप्यन्ते इति प्रक्रमः, तत्र द्रव्यं द्रव्यार्थता यथा जीवास्तिकायोऽनन्तानि द्रव्याणि, गुणः स्वभावो यथोपयोगस्वभावो जीवः, क्षेत्रं यथा असंख्येयप्रदेशावगाहनोऽसौ, कालो यथा अनाद्यपर्यवसितः, पर्यवा: कालकृता अवस्था यथा नारकत्वादयो बालत्वादयो वेति। १. ठाणेणं त्यस्य जे२ हे१,२ ।।
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy