________________
२०८
आचार्य श्री अभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे द्वादशाङ्गनामानि ।
पुरुषसिंहः पञ्चमवासुदेवः ||१००००००||
समणेत्यादि, किल भगवान् पोट्टिलाभिधानो राजपुत्रो बभूव, तत्र च वर्षकोटिं प्रव्रज्यां पालितवानित्येको भवः, ततो देवोऽभूदिति द्वितीय:, ततो नन्दनाभिधानो राजसूनुः छत्राग्रनगर्यां जज्ञे इति तृतीयः, तत्र वर्षलक्षं सर्वदा मासक्षपणेन तपस्तप्त्वा 5 दशमदेवलोके पुष्पोत्तरवरविजयपुण्डरीकाभिधाने विमाने देवोऽभवदिति चतुर्थः, ततो ब्राह्मणकुण्डग्रामे ऋषभदत्तब्राह्मणस्य भार्याया देवानन्दाभिधानायाः कुक्षावुत्पन्न इनि पञ्चमः, ततस्त्र्यशीतितमे दिवसे क्षत्रियकुण्डग्रामे नगरे सिद्धार्थमहाराजस्य त्रिशिलाभिधानभार्यायाः कुक्षाविन्द्रवचनकारिणा हरिनैगमेषिनाम्ना देवेन संहृतस्तीर्थकरतया च जात इति षष्ठः, उक्तभवग्रहणं हि विना नान्यद् भवग्रहणं षष्ठं 10 श्रूयते भगवत इत्येतदेव षष्ठभवग्रहणतया व्याख्यातम्, यस्माच्च भवग्रहणादिदं षष्ठं तदप्येतस्मात् षष्ठमेवेति सुष्टुच्यते तीर्थकरभवग्रहणात् षष्ठे पोट्टिलभवग्रह
||१०००००००||
उसभेत्यादि, उसभसिरिस्स त्ति प्राकृतत्वेन श्रीऋषभ इति वाच्ये व्यत्ययेन निर्देशः कृतः, एका सागरोपमकोटीकोटीति द्विचत्वारिंशता वर्षसहस्रैः 15 किञ्चित्साधिकैरूनाऽप्यल्पत्वाद्विशेषस्याविशेषितोक्तेति ||१००००००००००००००|| [सू० १३६-१] दुवालसंगे गणिपिडगे पण्णत्ते, तंजहा - आयारे सूतगडे ठाणे समवाए वियाहपण्णत्ती णायाधम्मकहाओ उवासगदसातो अंतगडदसातो अणुत्तरोववातियदसातो पण्हावागरणाई विवागसुते दिट्ठवाए ।
[सू० १३६-२] से किं तं यारे ? आयारेणं समणाणं निग्गंथाणं 20 आयारगोयरविणयवेणइयगाणगमणचंकमणपमाणजोगजुं जणभासासमितिगुत्तीसेज्जोवहिभत्तपाणउग्गमउप्पायणएसणाविसोहिसुद्धासुद्धग्गहणवयणियमतवोवधाणसुप्पसत्थमाहिज्जति । से समासतो पंचविहे पण्णत्ते, तंजहाणाणायारे दंसणायारे चरित्तायारे तवायारे वीरियायारे । आयारस्स णं परित्ता वायणा, संखेज्जा अणुओगदारा, संखेज्जातो पडिवत्तीतो, संखेज्जा वेढा, १. च नास्ति जे२ ॥। २. मासलक्षक्षपणेन खं० ॥। ३. त्रिशला जे१.२, हे१.२ ॥