SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ [सू० १३२-१३५] २००० आदिस्थानकानि । दाहिणेत्यादि, दक्षिणो भागो भरतस्येति दक्षिणार्द्धभरतं तस्य जीवेव जीवा ऋज्वी सीमा प्राचीनं पूर्वतः प्रतीचीनं पश्चिमतः आयता दीर्घा प्राचीनप्रतीचीनायता दुहओ त्ति उभयतः पूर्वापरपार्श्वयोरित्यर्थः, समुद्रं लवणसमुद्रं स्पृष्टा छुप्तवती, नव सहस्राण्यायामत इहोक्ता, स्थानान्तरे तु तद्विशेषोऽयम् - नव सहस्राणि सप्त शतान्यष्टचत्वारिंशदधिकानि द्वादश च कला इति ॥ ९०००||१००००।। 5 २०७ १०००००||२०००००||३०००००||४०००००|| लवणेत्यादि, तत्र जम्बूद्वीपस्य लक्षं चत्वारि च लवणस्येति पञ्च || ५०००००|| जंबूदीवस्सेत्यादि, तत्र लक्षं जम्बूद्वीपस्य द्वे लवणस्य चत्वारि धातकीखण्डस्येति सप्त लक्षाण्यन्तरं सूत्रोक्तं भवतीति ॥ ७०००००|| [सू० १३२] अजियस्स णं अरहतो सातिरेगाइं नव ओहिणाणिसहस्साइं 10 होत्था । [सू० १३३] पुरिससीहे णं वासुदेवे दस वाससतसहस्साइं सव्वाउयं पालइत्ता पंचमाए पुढवीए णरएस नेरइयत्ताते उववन्ने । [सू० १३४] समणे भगवं महावीरे तित्थकरभवग्गहणातो छट्ठे पोलिभवग्गहणे एगं वासकोडिं सामण्णपरियागं पाउणित्ता सहस्सारे कप्पे 15 सव्व विमाणे देवत्ताते उववन्ने । [सू० १३५] उसभसिरिस्स भगवतो चरिमस्स य महावीरवद्धमाणस्स एग सागरोवमकोडाकोडी अबाधाए अंतरे पण्णत्ते । [टी०] अजितस्यार्हतः सातिरेकाणि नवावधिज्ञानिसहस्राणि, अतिरेकञ्च चत्वारि शतानि, इदं च सहस्र स्थानकमपि सल्लक्षस्थानकाधिकारे यदधीतं तत् 20 सहस्रशब्दसाधर्म्याद्विचित्रत्वाद्वा सूत्रगतेर्लेखकदोषाद्वेति ॥९०००|| "" द्विचत्वारिंशदधिकानि अपरे चैकोनविंशतिभागरूपे द्वे कले १६८४२ क० २ । एतावन्निषधपर्वतस्य विष्कम्भपरिमाणम् ॥' इति बृहत्क्षेत्रसमासस्य मलयगिरिविरचितायां टीकायाम् || १. “जोयणसहस्सनवगं, सत्तेव सया हवंति अडयाला । बारस य कला सकला, दाहिणभरहद्धजीवाओ ||३९|| " इति बृहत्क्षेत्रसमासे प्रथमेऽधिकारे ।। २. जंबुद्दी जे१ खं० ॥। ३. स्थानाङ्गे तु “ पुरिससीहे णं वासुदेवे दरू बाससयसहस्साइं सव्वाउयं पालइत्ता छट्टाते तमाए पुढवीए नेरतितत्ताए उववन्ने" (सू० ७३५) इति पाठः ।। 6. चत्वारि खं० ॥
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy