________________
5
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे
[सू० १२३] मंदरे णं पव्वते धरणितले दस जोयणसहस्साइं विक्खंभेणं
पण ।
15
२०६
[सू० १२४] जंबूदीवे णं दीवे एगं जोयणसयसहस्सं आयामविक्खंभेणं पण्णत्ते ।
[सू० १२५] लवणे णं समुद्दे दो जोयणसतसहस्साइं चक्कवालविक्खंभेणं पण्णत्ते ।
[सू० १२६ ] पासस्स णं अरहतो तिण्णि सयसाहस्सीतो सत्तावीसं च सहस्साइं उक्कोसिया सावियासंपदा होत्था ।
[सू० १२७] धायइसंडे णं दीवे चत्तारि जोयणसतसहस्साइं चक्कवाल10 विक्खंभेणं पण्णत्ते ।
[सू० १२८] लवणस्स णं समुद्दस्स पुरत्थिमिल्लातो चरिमंतातो पच्चत्थिमिल्ले चरिमंते एस णं पंच जोयणसयसहस्साइं अबाधाते अंतरे पण्णत्ते ।
[सू० १२९] भरहे णं राया चाउरंतचक्कवट्टी छ पुव्वसतसहस्साईं रायमज्झावसित्ता मुंडे भवित्ता णं अगारातो अणगारयं पव्वति ।
[सू० १३०] जंबूदीवस्स णं दीवस्स पुरत्थिमिल्लातो वेइयंतातो धायइसंडचक्वालस्स पच्चत्थिमिले चरिमंते [ एस णं] सत्त जोयणसतसहस्साइं अबाधाते अंतरे पण्णत्ते ।
[सू० १३१] माहिंदे णं कप्पे अट्ठ विमाणावाससयसहस्सा पण्णत्ता । [टी०] इमीसे णमित्यादि, रत्नकाण्डं प्रथमं पुलककाण्डं सप्तममिति सप्त 20 सहस्राणि ॥ ७०००॥
हरिवस्सेत्यादि, इहार्थे गाथार्द्धम् - हरिवासे इगवीसा चुलसीइ सया कलाय एक्का य [बृहत्क्षेत्र० ३१] त्ति ||८०००||
१. “हरिवासे इगवीसा, चुलसीइ सया कला य एक्का य । सोलस सहस्स अट्ठ सय, बायाला दो कला निस ||३१|| व्या०- सुगमम् । तथा निषधपर्वतस्य विष्कम्भानयनाय जम्बूद्वीपविष्कम्भो लक्षप्रमाणो द्वात्रिंशता गुण्यते, जाता द्वात्रिंशल्लक्षाः, तासां नवत्यधिकेन शतेन भागो हियते, लब्धानि योजनानां षोडश सहस्राण्यष्टौ शतानि