SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ 5 आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे [सू० १२३] मंदरे णं पव्वते धरणितले दस जोयणसहस्साइं विक्खंभेणं पण । 15 २०६ [सू० १२४] जंबूदीवे णं दीवे एगं जोयणसयसहस्सं आयामविक्खंभेणं पण्णत्ते । [सू० १२५] लवणे णं समुद्दे दो जोयणसतसहस्साइं चक्कवालविक्खंभेणं पण्णत्ते । [सू० १२६ ] पासस्स णं अरहतो तिण्णि सयसाहस्सीतो सत्तावीसं च सहस्साइं उक्कोसिया सावियासंपदा होत्था । [सू० १२७] धायइसंडे णं दीवे चत्तारि जोयणसतसहस्साइं चक्कवाल10 विक्खंभेणं पण्णत्ते । [सू० १२८] लवणस्स णं समुद्दस्स पुरत्थिमिल्लातो चरिमंतातो पच्चत्थिमिल्ले चरिमंते एस णं पंच जोयणसयसहस्साइं अबाधाते अंतरे पण्णत्ते । [सू० १२९] भरहे णं राया चाउरंतचक्कवट्टी छ पुव्वसतसहस्साईं रायमज्झावसित्ता मुंडे भवित्ता णं अगारातो अणगारयं पव्वति । [सू० १३०] जंबूदीवस्स णं दीवस्स पुरत्थिमिल्लातो वेइयंतातो धायइसंडचक्वालस्स पच्चत्थिमिले चरिमंते [ एस णं] सत्त जोयणसतसहस्साइं अबाधाते अंतरे पण्णत्ते । [सू० १३१] माहिंदे णं कप्पे अट्ठ विमाणावाससयसहस्सा पण्णत्ता । [टी०] इमीसे णमित्यादि, रत्नकाण्डं प्रथमं पुलककाण्डं सप्तममिति सप्त 20 सहस्राणि ॥ ७०००॥ हरिवस्सेत्यादि, इहार्थे गाथार्द्धम् - हरिवासे इगवीसा चुलसीइ सया कलाय एक्का य [बृहत्क्षेत्र० ३१] त्ति ||८०००|| १. “हरिवासे इगवीसा, चुलसीइ सया कला य एक्का य । सोलस सहस्स अट्ठ सय, बायाला दो कला निस ||३१|| व्या०- सुगमम् । तथा निषधपर्वतस्य विष्कम्भानयनाय जम्बूद्वीपविष्कम्भो लक्षप्रमाणो द्वात्रिंशता गुण्यते, जाता द्वात्रिंशल्लक्षाः, तासां नवत्यधिकेन शतेन भागो हियते, लब्धानि योजनानां षोडश सहस्राण्यष्टौ शतानि
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy