SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ [सृ० ११८-१३१] ३००० आदिस्थानकानि । २०५ षोडशविभागस्य खरकाण्डाभिधानकाण्डस्य वज्रकाण्डं नाम द्वितीयं काण्डम्, वैडूर्यकाण्डं तृतीयम्, लोहिताक्षकाण्डं चतुर्थम्, तानि च प्रत्येकं साहसिकाणीति त्रयाणां यथोक्तमन्तरं भवतीति ।।३०००।। तिगिंच्छि-केसरिह्रदौ निषध-नीलवद्वर्षधरोपरिस्थितौ धृति-कीर्तिदेवीनिवासाविति ||४०००। 5 [सू० ११८] धरणितले मंदरस्स णं पव्वतस्स बहुमज्झदेसभागाओ रुयगणाभीतो चउद्दिसिं पंच पंच जोयणसहस्साई अबाहाए मंदरे पव्वते पण्णत्ते । [सू० ११९] सहस्सारे णं कप्पे छ विमाणावाससहस्सा पण्णत्ता । [टी०] धरणितले इत्यादि, धरणितले धरण्यां समे भूभाग इत्यर्थः, 10 रुयगनाभीओ त्ति अठ्ठपाएसो रुयगो तिरियं लोगस्स मज्झयारम्मि । एस प्पभवो दिसाणं एसेव भवे अणुदिसाणं ॥ [आचा० नि० ४२] ति । रुचक एव नाभिः चक्रस्य तुम्बमिवेति रुचकनाभिः, ततश्चतसृष्वपि दिक्षु पञ्च पञ्च सहस्राणि मेरुस्तस्य दशसहस्रविष्कम्भत्वादिति ॥५०००।६०००॥ 15 [सू० १२०] इमीसे णं रतणप्पभाए पुढवीए रयणस्स कंडस्स उवरिल्लातो चरिमंतातो पुलगस्स कंडस्स हेट्ठिल्ले चरिमंते एस णं सत्त जोयणसहस्साइं अबाहाए अंतरे पण्णत्ते । [सू० १२१] हरिवस्स-रम्मया णं वासा अट्ठ जोयणसहस्साइं सातिरेगाई वित्थरेणं पण्णत्ता । 20 [सू० १२२] दाहिणड्डभरहस्स णं जीवा पाईणपडिणायया दुहतो समुदं पुट्ठा णव जोयणसहस्साइं आयामेणं पण्णत्ता ।। १. "तिर्यग्लोकमध्ये रत्नप्रभापृथिव्या उपरि बहुमध्यदेशे मेर्व्वन्तौ सर्व्वक्षुल्लकप्रतरौ तयोरुपरितनस्य चत्वारः प्रदेशा गोस्तनाकारसंस्थाना अधस्तनस्यापि चत्वारस्तथाभूता एवेत्येषोऽष्टाकाशप्रदेशात्मकश्चतुरस्रो रुचको दिशामनुदिशां च प्रभव उत्पत्तिस्थानमिति ।" इति शीलाचार्यविरचितायामाचाराङ्गटीकायां प्रथमेऽध्ययने प्रथमे उद्देशके ।। २. पञ्च नास्ति ख० जे१ ॥
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy