SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ २०० आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे ६०० स्थानकम् । एतेषां पञ्चगुणत्वात्, पञ्चगुणत्वं च जम्बूद्वीपादिमेरूपलक्षितक्षेत्राणां पञ्चत्वात्, सर्वाण्येतानि पञ्चशतोच्छ्रितानि, एवं मानुषोत्तरादिष्वपि, वैताढ्यकूटानि तु सक्रोशषड्योजनोच्छ्रयाणि, वर्षकूटानि तु ऋषभकूटादीन्यष्टयोजनोच्छ्रितानीति, हरिकूटहरिसहकूटवर्जनं त्विह तयोः सहस्रोच्छ्रयत्वाद्, आह च5 विजुप्पभहरिकूडो हरिस्सहो मालवंतवक्खारे । नंदणवणबलकूडो उव्विद्धा जोयणसहस्सं ॥ [बृहत्क्षेत्र० १५६] ति ।।५००।। [सू० १०९] सणंकुमार-माहिंदेसु कप्पेसु विमाणा छ जोयणसताई उटुंउच्चत्तेणं पण्णत्ता । चुल्लहिमवंतकूडस्स णं उवरिल्लाओ चरिमंतातो चुल्लहिमवंतस्स 10 वासहरपव्वतस्स समे धरणितले एस णं छ जोयणसताई अबाहाते अंतरे पण्णत्ते । एवं सिहरिकूडस्स वि । पासस्स णं अरहतो छ सता वादीणं सदेवमणुयासुरे लोए [वाए] अपराजियाणं उक्कोसा वातिसंपदा होत्था । अभिचंदे णं कुलगरे छ धणुसताई उटुंउच्चत्तेणं होत्था । 15 वासुपुजे णं अरहा छहिं पुरिससतेहिं मुंडे भवित्ता णं अगारातो अणगारियं पव्वतिते । [टी०] चुल्लहिमवंतकूडस्सेत्यादि, इह भावार्थ:- हिमवान् योजनशतोच्छ्रितस्तत्कूटं च पञ्चशतोच्छ्रितमिति सूत्रोक्तमन्तरं भवतीति । अभिचंदे णं कुलकरे त्ति अभिचन्द्रः कुलकरोऽस्यामवसर्पिण्यां सप्तानां कुलकराणां चतुर्थः, तस्योच्छ्रयः षड् धनु:शतानि १. “व्या०- विद्युत्प्रभनामके देवकुरूणां पश्चिमदिग्भागे मेरोर्दक्षिणापरकोणस्थे निषधलग्ने गजदन्ते पर्वते हरिकूट यन्नाम निषधप्रत्यासन्नं नवमं कूटम्, तथोत्तरकुरूणां पूर्वदिशि मेरोरुत्तरपूर्वस्यां दिशि वर्तमाने नीलवद्वर्षधरपर्वतलग्ने माल्यवति वक्षस्कारपर्वते नीलवतः प्रत्यासन्नं यन्नवमं हरिस्सहकूटं नाम कूटम्, यच्च मेरोः प्रथममेखलायां नन्दनवने उत्तरपूर्वस्यां दिशि वक्ष्यमाणस्वरूपं बलकूटं नाम कूटम्, एतानि त्रीण्यपि कूटानि कनकमयानि प्रत्येकं योजनसहस्रमुद्विद्धानि उच्चानि १०००।” इति बृहत्संग्रहण्या मलयगिरिसूरिविरचितायां वृत्तौ ॥ २. वक्खारो जे२ हेमू२ ।। ३. "कुलकरनामप्रतिपादनायाह- पढमित्थ विमलवाहण चक्खुम जसमं चउत्थमभिचंदे । तत्तो अ पसेणइए मरुदेवे चेव नाभी य ॥१५५।। प्रथमोऽत्र विमलवाहनश्चक्षुष्मान् यशस्वी चतुर्थोऽभिचन्द्रः ततश्च प्रसेनजित मरुदेवश्चैव
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy