________________
५०० स्थानकम् ।
[सू० १०८]
१९९ [सू० १०८] → सव्वे वि णं वक्खारपव्वया सीया-सीओयाओ महानईओ मंदरं वा पव्वयं तेणं पंच जोयणसयाई उडुंउच्चत्तेणं, पंच गाउयसयाइं उव्वेहेणं पण्णत्ता + । ___ सव्वे वि णं वासहरकूडा पंच पंच जोयणसताई उटुंउच्चत्तेणं, मूले पंच पंच जोयणसताई विक्खंभेणं पण्णत्ता ।
5 उसभे णं अरहा कोसलिए पंच धणुसताई उटुंउच्चत्तेणं होत्था । भरहे णं राया चाउरंतचक्कवट्टी पंच धणुसताइं उर्दउच्चत्तेणं होत्था । सोमणस-गंधमादण-विजुप्पभ-मालवंता णं वक्खारपव्वया णं मंदरपव्वयं तेणं पंच पंच जोयणसयाई उडुंउच्चत्तेणं, पंच पंच गाउयसताई उव्वेधेणं पण्णत्ता ।
10 ___ सव्वे वि णं वक्खारपव्वयकूडा हरि-हरीसहकूडवजा पंच पंच जोयणसताई उटुंउच्चत्तेणं, मूले पंच पंच जोयणसताई आयामविक्खंभेणं पण्णत्ता ।
सव्वे वि णं णंदणकूडा बलकूडवजा पंच पंच जोयणसताइं उटुंउच्चत्तेणं, मूले पंच पंच जोयणसताई आयामविक्खंभेणं पण्णत्ता ।
सोहम्मीसाणेसु कप्पेसु विमाणा पंच पंच जोयणसयाइं उटुंउच्चत्तेणं पण्णत्ता। 15 [टी०] सव्वे वि णं वक्खारपव्वएत्यादि, वक्षस्कारपर्वता एकमेरुप्रतिबद्धा विंशतिस्ते च वर्षधरासत्तौ चतु:शतोच्चाः, शीतादिनदीप्रत्यासत्तौ मेरुप्रत्यासत्तौ च पञ्चशतोच्चा इति । तथा सव्वे वि णं वक्खारेत्यादि, तत्र वर्षधरकूटानि शतद्वयमशीत्यधिकम्, कथम् ?,
लहुहिमव हिमव निसढे एक्कारस अट्ठ नव य कूडाइं । नीलाइसु तिसु नवगं अट्ठेक्कारस जहासंखं ॥ [ ] एतेषां च पञ्चगुणत्वात्, वक्षस्कारकूटानि त्वशीत्यधिकचतुःशतीसंख्यानि, कथम् ?, विजुपहमालवंते नव नव सेसेसु सत्त सत्तेव । सोलस वक्खारेसुं चउरो चउरो य कूडाइं ॥ [ ]
20
१. → एतदन्तर्गतः पाठो जे२ मध्ये एव वर्तते ।।