SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ ७००-८०० स्थानके । २०१ सू० ११०-१११] पञ्चाशदधिकानि ।।६००।। [सू० ११०] बंभ-लंतएसु कप्पेसु विमाणा सत्त सत्त जोयणसताइं उटुंउच्चत्तेणं पण्णत्ता । समणस्स णं भगवओ महावीरस्स सत्त जिणसता होत्था । समणस्स णं भगवओ महावीरस्स सत्त वेउव्वियसया होत्था । अरिट्ठनेमी णं अरहा सत्त वाससताई देसूणाई केवलपरियागं पाउणित्ता सिद्धे बुद्धे जाव प्पहीणे । महाहिमवंतकू डस्स णं उवरिल्लातो चरिमंतातो महाहिमवंतस्स वासधरपव्वयस्स समे धरणितले एस णं सत्त जोयणसताई अबाहाते अंतरे पण्णत्ते । एवं रुप्पिकूडस्स वि । 10 [टी०] श्रमणस्य भगवतो महावीरस्य सप्त जिनशतानि केवलिशतानीत्यर्थः । तथा श्रमणस्य भगवतो महावीरस्य सप्त वैक्रियशतानि वैक्रियलब्धिमत्साधुशतानीत्यर्थः । अरिद्वेत्यादि, देसूणाई ति चतुःपञ्चाशता दिनानामूनानि, तत्प्रमाणत्वात् छद्मस्थकालस्येति । महाहिमवंतेत्यादौ भावार्थोऽयम्महाहिमवान् योजनशतद्वयोच्छ्रितस्तत्कूटं च पञ्चशतोच्छ्रितमिति सूत्रोक्तमन्तरं भवतीति 15 ।।७००॥ [सू० १११] महासुक्क-सहस्सारेसु दोसु कप्पेसु विमाणा अट्ट जोयणसताई उर्दूउच्चत्तेणं पण्णत्ता । इमीसे णं रयणप्पभाए पुढवीए पढमे कंडे अट्ठसु जोयणसतेसु वाणमंतरभोमेजविहारा पण्णत्ता । 20 समणस्स णं भगवओ महावीरस्स अट्ठ सया अणुत्तरोववातियाणं देवाणं गतिकल्लाणाणं ठितिकल्लाणाणं आगमेसिभद्दाणं उक्कोसिया नाभिश्चेति ।।१५५।। णव धणुसया य पढमो अट्ठय सतद्धसत्तमाई च । छच्चेव अद्धछट्ठा पंचसया पण्णवीसं तु ॥१५६॥ नव धनु:शतानि प्रथमः अष्टौ च सप्त अर्धसप्तमानि षड़ च अर्धषष्ठानि पञ्च शतानि पञ्चविंशतिः. अन्ये पठन्ति- पञ्चशतानि विंशत्यधिकानि, यथासंख्यं विमलवाहनादीनामिदं प्रमाणं द्रष्टव्यमिति गाथार्थः ॥१५६।।" इति आवश्यकसूत्रस्य हारिभद्रयां वृत्तौ ।।
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy