SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ १६८. आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे पञ्चसप्ततिस्थानकम । जिह्विकया प्रणालस्थमकरमुखजिह्वया चतुर्योजनदीर्घया पञ्चाशद्योजनविष्कम्भया वहरतले कुंडे त्ति निषधपर्वतस्याधोवर्त्तिनि वज्रभूमिके अशीत्यधिकचतुर्योजनशतायामविष्कम्भे दशयोजनावगाहे शीतोदादेवीभवनाध्यासितमस्तकेन तद्द्वीपेनालकृतमध्यभागे शीतोदाप्रपातहदे महय त्ति महाप्रमाणेन, यत् पुनः दुहओ त्ति क्वचित् दृश्यते तदपपाठ 5 इति मन्यते, घडमुहपवत्तिएणं ति घटमुखेनेव कलशवदनेनेव प्रवर्तित: प्रेरितो घटमुखप्रवर्तितस्तेन मुक्तावलीनां मुक्ताफलसरीणां सम्बन्धी हारस्तस्य यत् संस्थानं तेन संस्थितो यस्तेन, प्रपात: पर्वतात् प्रपतज्जलसमूहस्तेन, महाशब्देन महाध्वनिना प्रपतति, एवं शीतापि, नवरं नीलवद्वर्षधराद् दक्षिणाभिमुखी प्रपततीति । चउत्थवज्जेत्यादि, तत्र प्रथमाया त्रिंशत्, द्वितीयायां पञ्चविंशतिः, तृतीयायां पञ्चदश, 10 पञ्चम्यां त्रीणि लक्षाणि, षष्ठ्यां पञ्चोनं लक्षम्, सप्तम्यां पञ्चेत्येतानि मीलितानि चतुःसप्ततिर्भवन्तीति ।।७४।। [सू० ७५] सुविहिस्स णं पुप्फदंतस्स अरहतो पण्णत्तरं जिणा पण्णत्तरि जिणसता होत्था । सीतले णं अरहा पण्णत्तरं पुव्वसहस्साई अगारमझे वसित्ता मुंडे भवित्ता 15 जाव पव्वतिते । संती णं अरहा पण्णत्तरिं वाससहस्साई अगारवासमज्झावसित्ता जाव पव्वतिते । [टी०] अथ पञ्चसप्ततिस्थानके किमपि लिख्यते, सुविधेः नवमतीर्थकरस्य नामान्तरत: पुष्पदन्तस्येति, तथा शीतलस्य पञ्चसप्ततिः पूर्वसहस्राणि गृहवासे, कथम् ? पञ्चविंशतिः 20 कुमारत्वे, पञ्चाशच्च राज्य इति, तथा शान्तिः पञ्चसप्ततिवर्षसहस्राणि गृहवासमध्युष्य प्रव्रजितः, कथम् ? पञ्चविंशतिः कुमारत्वे, पञ्चविंशतिः माण्डलिकत्वे, पञ्चविंशतिश्चक्रवर्त्तित्वे इति ।।७५।। [सू० ७६] छावत्तरिं विजुकुमारावाससतसहस्सा पण्णत्ता । एवं१. सप्ततिवर्ष जे? हे१ ।।
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy