________________
१६७
[मू० ७४
त्रिसप्तति-चतुःसप्ततिस्थानके । जोयणस्स अद्धभागं च आयामेणं पण्णत्तातो । ___ विजये णं बलदेवे तेवत्तरिं वाससयसहस्साई सव्वाउयं पालइत्ता सिद्धे जाव प्पहीणे । [टी०] अथ त्रिसप्ततिस्थानके किमपि लिख्यते, हरिवासेत्यादि. अत्र संवादगाथाएगुत्तरा नव सया तेवत्तरिमेव जोयणसहस्सा । जीवा सत्तरस कला अद्धकला चेव हरिवासे ।। ७३९०१ १२ बृहत्क्षेत्र० ५८] त्ति । तथा विजयो द्वितीयबलदेवः, तस्येह त्रिसप्ततिवर्षलक्षाण्यायुरुक्तम्, आवश्यके तु पञ्चसप्ततिरितीदमपि मतान्तरमेव ।।७३।।
[सू० ७४] थेरे णं अग्गिभूती चोवत्तरि वासाइं सव्वाउयं पालइत्ता सिद्धे जाव प्पहीणे ।
10 निसभातो णं वासहरपव्वतातो तिगिंच्छिद्दहातो णं दहातो सीतोता महानदी चोवत्तरि जोयणसताई साहियाइं उत्तराहत्ती पवहित्ता वतिरामतियाए जिब्भियाए चउजोयणायामाए पण्णासजोयणविक्खंभाए वइरतले कुंडे महता घडमुहपवत्तिएणं मुत्तावलिहारसंठाणसंठितेणं पवातेणं महया सद्देणं पवडति। एवं सीता वि दक्खिणाहुत्ती भाणियव्वा ।
15 चउत्थवज्जासु छसु पुढवीसु चोवत्तरिं निरयावाससयसहस्सा पण्णत्ता । [टी०] अथ चतुःसप्ततिस्थानके लिख्यते किञ्चित्, तत्राग्निभूतिरिति महावीरस्य द्वितीया गणनायकः, तस्ये ह चतु:सप्ततिवर्षाण्यायुः, अत्र चाय विभाग:षट्चत्वारिंशद्वर्षाणि गृहस्थपर्यायः, द्वादश छद्मस्थपर्यायः, षोडश केवलिपर्याय इति ।
णिसहाओ णमित्यादि. अस्य भावार्थ:- किल निषधवर्षधरस्य विष्कम्भो योजनानां 20 षोडश सहस्राणि अष्टौ शतानि द्विचत्वारिंशत् कलाद्वयं चेति, तस्य च मध्यभागे तिगिंछिमहाह्रदः सहस्रद्वयविष्कम्भश्चतु:सहस्रायामः, तदेवं पर्वतविष्कम्भार्द्धस्य ह्रदविष्कम्भार्द्धन न्यूनतायां शीतोदामहानद्याः पर्वतस्योपरि चतुःसप्ततिशतान्येकविंशत्यधिकानि कला चैकेत्येवं प्रवाहो भवति। वइरामइयाए जिब्भियाए त्ति वज्रमय्या १ दृश्यता प० १४२ टि० ॥