________________
१५१
(म० ६२
द्विषष्टिस्थानकम् । चन्द्रसंवत्सराणां द्वयोश्चाभिवर्द्धितसंवत्सरयोरेकीकरणे जातानि दिनानाम् अष्टादश शतानि त्रिंशदत्तराणि १८३०, ऋतुमासश्च त्रिंशताऽहोरात्रैर्भवतीति त्रिंशता भागहारे लब्धा एकषष्टिः ऋतुमासा इति ।
मंदरस्सेत्यादि, इह मेरुर्नवनवतियोजनसहस्रप्रमाणो द्विधा विभक्तः, तत्र प्रथमो भाग एकषष्टिः सहस्राण्युक्तः, द्वितीयस्तु अष्टत्रिंशत्स्थानकेऽष्टत्रिंशदिति, क्षेत्रसमासे तु 5 कन्देन सह लक्षप्रमाणस्त्रिधा विभक्तः, तत्र प्रथमं काण्डं सहस्रं द्वितीयं त्रिषष्टिस्तृतीय षट्त्रिंशदिति । चंदमंडले इत्यादि चन्द्रमण्डलं चन्द्रविमानं णमित्यलकृतौ एगसट्ठि त्ति योजनस्यैकषष्टितमैर्भागैर्विभाजितं विभागैर्व्यवस्थापितं समांशं समविभागं प्रज्ञप्तम्, न विषमांशम्, योजनस्यैकषष्टिभागानां षट्पञ्चाशद्भागप्रमाणत्वात् तस्यावशिष्टस्य च भागभागस्याविद्यमानत्वादिति । एवं सूरस्स वि त्ति एवं सूर्यस्यापि मण्डलं 10 वाच्यम्, अष्टचत्वारिंशदेकषष्टिभागमानं हि तत्, न चापरमंशान्तरं तस्याप्यस्तीति समांशतेति ।।६।।
[सू० ६२] पंचसंवच्छरिए णं जुगे बावडिं पुण्णिमातो बावहिँ अमावासातो [पण्णत्तातो] ।
वासुपुजस्स णं अरहतो बावढि गणा बावढि गणहरा होत्था । 15
सुक्कपक्खस्स णं चंदे बावडिं बावहिँ भागे दिवसे दिवसे परिवहति, ते चेव बहुलपक्खे दिवसे दिवसे परिहायति ।
सोहम्मीसाणेसु कप्पेसु पढमे पत्थडे पढमावलियाए एगमेगाए दिसाए बावटिं बावदि विमाणा पण्णत्ता ।
सव्वे वेमाणियाणं बावढेि विमाणपत्थडा पत्थडग्गेणं पण्णत्ता । 20 ___ [टी०] अथ द्विषष्टिस्थानकम्, पंचेत्यादि, तत्र युगे त्रयश्चन्द्रसंवत्सरा भवन्ति, तेषु षत्रिंशत् पौर्णमास्यो भवन्ति, द्वौ चाभिवर्द्धितसंवत्सरौ भवतः, तत्र चाभिवर्द्धितसंवत्सरस्त्रयोदशभिश्चन्द्रमासैर्भवतीति तयोः षड्विंशतिः पौर्णमास्य इत्येवं द्विषष्टिस्ता भवन्ति इत्येवममावास्या अपीति । वासुपूज्यस्येह द्विषष्टिर्गणा गणधराश्चोक्ता
१. अत्र दृश्यता पृ० १३१ पं० १८ ।। २. तस्य च भागभागस्या' ख० जे१ ।।