________________
म० ५४-५५ चतुःपञ्चाशत्स्थानकम् ।
१४५ संवत्सरपर्यायाः. महइमहालएसु महाविमाणेसु त्ति महान्ति च तानि विस्तीर्णानि च अतिमहालया इव अतिमहालयाश्च अत्यन्तमुत्सवाश्रयभूतानि महातिमहालयास्तेषु, महान्ति च तानि प्रशस्तानि विमानानि चेति विग्रहः, एते चाप्रतीता:, अनुत्तरोपपातिकाङ्गे तु येऽधीयन्ते ते त्रयस्त्रिंशत् बहुवर्षपर्यायाश्चेति ।।५३॥ __ [सू० ५४] भरहेरवएसु णं वासेसु एगमेगाए उस्सप्पिणीए एगमेगाए 5
ओसप्पिणीए चउप्पण्णं चउप्पण्णं उत्तमपुरिसा उप्पजिंसु वा उप्पजंति वा उप्पजिस्संति वा, तंजहा- चउवीसं तित्थकरा, बारस चक्कवट्टी, णव बलदेवा, णव वासुदेवा ।
अरहा णं अरिठ्ठनेमी चउप्पण्णं रातिंदियाई छउमत्थपरियागं पाउणित्ता जिणे जाए केवली सव्वण्णू सव्वभावदरिसी ।
10 समणे भगवं महावीरे एगदिवसेणं एगनिसेजाते चउप्पण्णं वागरणाई वागरित्था ।
अणंतइस्स णं अरहतो [चउप्पण्णं गणा] चउप्पण्णं गणहरा होत्था । [टी०] चतुष्पञ्चाशत्स्थानके लिख्यते । पाउणित्त त्ति प्राप्य । एगणिसेज्जाए त्ति एकनासनपरिग्रहेण, वागरणाई ति व्याक्रियन्ते अभिधीयन्ते इति व्याकरणानि प्रश्ने 15 सति निर्वचनतयोच्यमानाः पदार्थाः, वागरित्थ त्ति व्याकृतवान्, तानि चाप्रतीतानि । अनन्तनाथस्यह चतुष्पञ्चाशद् गणा गणधराश्चोक्ताः, आवश्यके तु पञ्चाशदुक्तास्तदिदं मतान्तरमिति ।।५४।।
[सू० ५५] मल्ली णं अरहा पणपन्नं वाससहस्साइं परमाउं पालइत्ता सिद्धे बुद्धे जाव प्पहीणे ।
मंदरस्स णं पव्वतस्स पच्चत्थिमिल्लातो चरिमंतातो विजयबारस्स पच्चत्थिमिल्ले चरिमंते एस णं पणपण्णं जोयणसहस्साई अबाहाए अंतरे पण्णत्ते । एवं १. विस्तीर्णानि महालया इव अतिमहालयाच जे२ ॥ २. "मुत्सधाश्रय' खं० ॥ ३. अनुत्तरोपपातिकाङ्गे त्रया वा विद्यन्त । तत्र प्रथम वर्ग दश अध्ययनानि, द्वितीय त्रयोदश, तृतीये दश, इत्येवं त्रयस्त्रिंशदध्ययनानि। तषु च त्रयस्त्रिंशतो बहवर्षपर्यायाणामनुत्तरोपपातिकानामनगाराणं वर्णनं दृश्यते ।। ४. येऽभिधीयते खं०।। ५. दृश्यतां
20