________________
चतुश्चत्वारिशत्-पञ्चचत्वारिंशत्स्थानके ।
[सू० ४४-४५]
१३७ विमलस्स णं अरहतो चोत्तालीसं पुरिसजुगाइं अणुपट्ठिसिद्धाइं जाव प्पहीणाई ।
धरणस्स णं नागिंदस्स नागरण्णो चोत्तालीसं भवणावाससयसहस्सा पण्णत्ता।
महालियाए णं विमाणपविभत्तीए चउत्थे वग्गे चोत्तालीसं उद्देसणकाला 5 पण्णत्ता ।
[टी०] चतुश्चत्वारिंशत्स्थानकेऽपि किञ्चिल्लिख्यते, चतुश्चत्वारिंशत् इसिभासिय त्ति ऋषिभाषिताध्ययनानि कालिकश्रुतविशेषभूतानि दियलोयचयाभासिय त्ति देवलोकाच्च्युतैः ऋषीभूतैराभाषितानि देवलोकच्युताभाषितानि, क्वचित्पाठः देवलोयचुयाणं इसीणं चोयालीसं इसिभासियज्झयणा पण्णत्ता । 10 ___ पुरिसजुगाई ति पुरुषा: शिष्य-प्रशिष्यादिक्रमव्यवस्थिता युगानीव कालविशेषा इव क्रमसाधर्म्यात् पुरुषयुगानि, अणुपट्टि त्ति आनुपूर्व्या अणुबन्धं ति पाठान्तरे तृतीयादर्शनादनबन्धेन सातत्येन सिद्धानि जाव त्ति करणाद् बुद्धाइ मुत्ताइ अतकडाइ सव्वदक्खप्पहीणाई' ति दृश्यम् । महालियाए णं विमाणपविभत्तीए चतुर्थे वर्गे चतुश्चत्वारिंशदुद्देशनकाला: प्रज्ञप्ता: ।।४४।।
[सू० ४५] समयखेत्ते णं पणतालीसं जोयणसतसहस्साइं आयामविक्खंभेणं पण्णत्ते ।
सीमंतए णं नरए पणतालीसं जोयणसतसहस्साई आयामविक्खंभेणं पण्णत्ते। एवं उडुविमाणे पण्णत्ते । ईसिपब्भारा णं पुढवी पण्णत्ता एवं चेव । धम्मे णं अरहा पणतालीसं धणूई उटुंउच्चत्तेणं होत्था ।
20 मंदरस्स णं पव्वतस्स चउद्दिसिं पि पणतालीसं पणतालीसं जोयणसहस्साई अबाधाते अंतरे पण्णत्ते ।
सव्वे वि णं दिवट्ठखेत्तिया नक्खत्ता पणतालीसं मुहुत्ते चंदेण सद्धिं जोगं जोएंसु वा जोएंति वा जोइस्संति वा
15
१. जावं ति खस० विना ।।