SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ चतुश्चत्वारिशत्-पञ्चचत्वारिंशत्स्थानके । [सू० ४४-४५] १३७ विमलस्स णं अरहतो चोत्तालीसं पुरिसजुगाइं अणुपट्ठिसिद्धाइं जाव प्पहीणाई । धरणस्स णं नागिंदस्स नागरण्णो चोत्तालीसं भवणावाससयसहस्सा पण्णत्ता। महालियाए णं विमाणपविभत्तीए चउत्थे वग्गे चोत्तालीसं उद्देसणकाला 5 पण्णत्ता । [टी०] चतुश्चत्वारिंशत्स्थानकेऽपि किञ्चिल्लिख्यते, चतुश्चत्वारिंशत् इसिभासिय त्ति ऋषिभाषिताध्ययनानि कालिकश्रुतविशेषभूतानि दियलोयचयाभासिय त्ति देवलोकाच्च्युतैः ऋषीभूतैराभाषितानि देवलोकच्युताभाषितानि, क्वचित्पाठः देवलोयचुयाणं इसीणं चोयालीसं इसिभासियज्झयणा पण्णत्ता । 10 ___ पुरिसजुगाई ति पुरुषा: शिष्य-प्रशिष्यादिक्रमव्यवस्थिता युगानीव कालविशेषा इव क्रमसाधर्म्यात् पुरुषयुगानि, अणुपट्टि त्ति आनुपूर्व्या अणुबन्धं ति पाठान्तरे तृतीयादर्शनादनबन्धेन सातत्येन सिद्धानि जाव त्ति करणाद् बुद्धाइ मुत्ताइ अतकडाइ सव्वदक्खप्पहीणाई' ति दृश्यम् । महालियाए णं विमाणपविभत्तीए चतुर्थे वर्गे चतुश्चत्वारिंशदुद्देशनकाला: प्रज्ञप्ता: ।।४४।। [सू० ४५] समयखेत्ते णं पणतालीसं जोयणसतसहस्साइं आयामविक्खंभेणं पण्णत्ते । सीमंतए णं नरए पणतालीसं जोयणसतसहस्साई आयामविक्खंभेणं पण्णत्ते। एवं उडुविमाणे पण्णत्ते । ईसिपब्भारा णं पुढवी पण्णत्ता एवं चेव । धम्मे णं अरहा पणतालीसं धणूई उटुंउच्चत्तेणं होत्था । 20 मंदरस्स णं पव्वतस्स चउद्दिसिं पि पणतालीसं पणतालीसं जोयणसहस्साई अबाधाते अंतरे पण्णत्ते । सव्वे वि णं दिवट्ठखेत्तिया नक्खत्ता पणतालीसं मुहुत्ते चंदेण सद्धिं जोगं जोएंसु वा जोएंति वा जोइस्संति वा 15 १. जावं ति खस० विना ।।
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy